________________
७२
आयारंगसुत्ते पढमे सुयक्खंधे [सू० २०४
[बीओ उद्देसओ] २०४. 'से भिक्खू परक्कमेज वा चिडेज वा णिसीएज्ज वा तुयट्टेज वा सुसाणंसि वा सुण्णागारंसि वा रुक्खमूलंसि वा गिरिगुहंसि वा कुंभारायतणंसि वा हुँरत्था वा, कहिचि विहरमाणं तं भिक्खं उवसंकमित्तु गाहावती बूया--आउसंतो समणा ! अहं खलु तव अट्ठाए असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पाणाई भूताई जीवाई सत्ताई समारंभ समुद्दिस्स कीयं पामिचं अच्छेजं अणिसटै अभिहडं आहटु चेतेमि आवसहं वा समुस्सिणामि, से भुंजह वसह आउसंतो समणा!।।
"तं भिक्खू गाहावतिं समणसं सवयस पडियाइक्खे-आउसंतो गाहावती ! "णो खलु ते वयणं आढामि, णो खलु ते वयणं परिजाणामि, जी तुमं मम अट्टाए असणं वा ४ वत्थं वा ४ पाणाई ४ समारंभ समुद्दिस्स कीयं पॉमिचं अच्छेज्जं
१. से भिक्खू परि° शां० ख० । भिक्खू य पर चू० ॥ २. खेसं० विना-सुण्णागारंसि वा रुक्खमूलंसि वा कुंभारा खेमू० जैमू० सं० । सुण्णागारंसि वा गिरिगुहंसि वा रुक्खमूलंसि वा कुंभारा अन्यत्र। “ सुसाणस्स पासे हाति अब्भासे वा, सुण्णघरे वा ठितओ होज, रुक्खमूले वा, जारिसो रुक्खमूलो णिसी/हे] भणितो, गिरिगुहाए वा" चू०। गिरिगुहंसि वा कुंभारायतणंसि वा इति पाठस्य व्याख्या शी० मध्ये न दृश्यते। कुंभारायतगंसि वा इति पाठश्चूर्णी न दृश्यते ॥ ३. हुरत्थ सं० हे १. शीखं० १ । हुरत्यं जैसं० । 'हुरत्थं ' 'हुरत्था' उभयथा चू० ॥ ४. उपसमित्तु हे १,२,३॥ ५. असणं वा ४ वत्थं वा चू० शी. विना॥ ६,१४. समारब्भ सं०। “समत्थं आरंभ समारंभ" चू०॥ ७. अभिहडं इत्यस्य व्याख्या शी० मध्ये न दृश्यते ॥ ८. वादेमि इ०। "चेदेमि त्ति ददामि" शीखं० २।"चेत(ते)मि ति। केयि भणंति करेमि, तं तु ण युजति, जेण तं आहियमेव, आहियस्स करणं ण विज्जति, परिसेसा चेत(ते)मि त्ति बेमि पदच्छामि" चू० ॥ ९. अयं पाठचूर्यनुसारेण । शी० अनुसारेण तु- से भुंजह वसह। आउसंतो! समणा! मिक्खू ! तं गाहावति इति पाठः। “से भुंजह वसह उसंतो समणा.....। एवं णिमंतितो सो साहू..... तो वि पडिसेहेयन्वं, कहं ? वुच्चइ-तं भिक्खू गाहावति समाणं सवयसं पडियाइक्खेजा। तमिति तं दातारं, भिक्खू पुत्वभणितो" चू०। “अशनादिनाऽऽमन्त्रयेत्, यथा-भुक्ष्वाशनादिकं मत्संस्कृतावसथे वसेत्यादि, द्विवचन-बहुवचने अप्यायोज्ये। साधुना तु · प्रतिषेद्धव्यमित्याहआउसंतो इत्यादि । आयुष्मन् ! श्रमण! भिक्षो! तं गृहपति ....."प्रत्याचक्षीत, कथमिति, चेद्दर्शयति, यथा—आयुष्मन् ! भो गृहपते!" शी० ॥ १०. इ० ला० हे ३. चू० विना-तं भिक्खू तं गाहा खेमू० जै० हे १। भिक्खू गाहा सं०। भिक्खू तं गाहा खेसं० हे २. शी०॥ ११. “णो खलु भे एवं वयणं पडिसुणेमि, कतरं ? जं ममं भणसि-आउसंतो समणा अहं खलु तुब्भं अट्ठातो(ते) असणं वा पाणं वा खाइमं वा साइमं वा जाव आवसहं वा समुस्सिणामि" चू०॥ १२. अट्ठाते इ० ॥ १३. पाणाई वा ४ इ० विना ॥ १५. पामिञ्चं [म खे० सं०, मच्छिज्ज हेसं. २] अणिसटुं आहटु हे ३ विना । दृश्यता टि० ७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org