________________
२०३]
अट्टमे अज्झयणे पढमो उद्देसओ। २०३. उड्ढं अधं तिरियं दिसासु सव्वतो सव्वावंति च णं पांडियकं जीवेहिं कम्मसमारंभे णं।
तं परिणाय मेहावी व सयं एतेहिं काएहिं दंडं समारंभेजा, णेवऽण्णेहिं एतेहिं काएहिं दंडं समारभावेज्जा, णेवऽण्णे एतेहिं काएहिं दंडं समारभंते वि समणुजाणेज्जा । जे चऽण्णे एतेहिं काएहिं दंडं समारभंति तेसि पि वयं ५ लज्जामो।
तं परिणाय मेहावी तं वा दंडं अँण्णं वा दंडं णो दंडभी दंडं समारभेजासि त्ति बेमि।
•
॥ अष्टमस्य प्रथमः॥
१. पडिएक्कं शां० । पाडिक्कं हे १। पाडेक्कं इ० । परिकं हे २, ३. ला० ख० । “पत्तेयं पत्तेयं समत्तं कायेसु डंडं आरभंते समारभंते इति पाडियकं डंडं आरभंति जतोऽयमुवदेशो तं परिणाय मेहावी" चू० ॥ २. अत्र प्रतिष्वीदृशाः पाठाः–णेव सयं दंडं समारंभेजा, नेवण्णेहिं दंडं समारंभावेजा, णेवण्णे एएहिं काएहिं दंडं समारभंते वि ण (?) समणु जाणेजा, णेवण्णेते काएहिं दंडं समारंभाविजासि त्ति बेमि। शां० । णेव सयं एतेहिं डंडं समारंभेजा, णेवण्णे एतेहिं [काएहिं खे० जै०] डंडं समारभावेज्जा, [णेवण्णेहिं खेसं०] काएहिं ते डंडं समारभंते वि ण समणुजाणेज्जा सं० खे० जै० । नेव सयं एएहिं काएहिं दंडं समारंभेजा, नेवने एएहिं काएहिं दंड समारंभावेजा, नेवन्ने एएहिं काएहिं दंडं समारंभंते वि समणुजाणेजा हे ३ । नेव सयं एएहिं काएहिं डंडं समारभेजा, नेवन्नेहिं [एएहिं इ.] काएहिं डंड: समारंभावेजा, 'नेवन्नेहिं काएहिं दंडं समारभंते वि समणुजाणेजा हे १, २. ला० इ० । “णेव सयं छज्जीवकायेसु डंडं समारभावेजा णो वि अण्णे एतेसु कायेसु डंड समारभाविजा जाव समणुजाणिज्जा" चू०। “नैव स्वयम् एतेषु: 'कायेषुः दण्डम् ... समारभेत, न चापरेण समारम्भयेत् , नैवान्यान् समारभमाणान् समनुजानीयात्" शी०॥ ३. जे वण्णे सं० विना। जे व(च खेसं०)ने ते [एएहिं खेसं.] काएहिं खेमू० जै० खं० । जे वण्णे चू० । “ये चान्ये" शी०॥ ४. अण्णं वा नो डंडं डंडभी डंडं सं० । अन्नं वा नो दंडभी दंडं हे १। अन्नं वा दंडभी नो दंडं हेसं. २। तं वा डंडं अन्नं वा डंडं णो डंडभी डंडं च । "तद्वा पूर्वोक्तं दण्डमन्यद्वा दण्डभीः सन् नो दण्डं" शी० ॥ ५. समारभावेजासि खे० जै० ॥ ६. सप्तमस्य खे० विना। " इति विमोहाययणस्स अज्झयणस्स सप्तमस्य प्रथमः" चू० । सप्त मस्य महापरिज्ञाध्ययनस्य व्यवच्छिन्नत्वात् ततः परमष्टमं विमोक्षाध्ययनमेव सप्तमत्वेन व्यवहृतं पूर्वाचार्यैः । अतोऽत्र सप्तमस्य' इत्युल्लेखः प्रायः सर्वेष्वाप्यादर्शेषु दृश्यत इति ध्येयम् । एवमग्रेऽपि सर्वत्र ध्येयम् । एवं नवमे उपधानश्रुताध्ययनेऽपि ‘अष्टम 'तया निर्देशोऽनया युक्त्या सर्वत्र संगमनीयः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org