SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १९६] छट्टे अज्झयणे पंचमो उद्देसओ। १९५. अभिसमेचा पंडिते मेहावी 'णिडियढे वीरे आगमेणं सदा परिकमेजासि त्ति बेमि । ॥ षष्ठस्य चतुर्थः ॥ [पंचमो उद्देसओ] १९६. से गिहेसु वा गिहतरेसु वा गामेसु वा गोमंतरेसु वा णगरेसु वा ५ णगरंतरेसु वा जणवएसु वा जणवयंतरेसु वा संतेगतिया जणा लूसगा भवंति अदुवा फासा फुसंति। ते फासे पुट्ठो धीरो अधियासए ओए समितदंसणे। दयं लोगस्स जाणित्ता पाईणं पडीणं दाहिणं उदीणं आइक्खे विभए किट्टे वेदवी। से उट्ठिएसु वा अणुट्ठिएसु वा सुस्सूसमाणेसु पवेदए संतिं विरतिं उवसमं णिव्वाणं सोयवियं अजवियं मद्दवियं लापवियं अंणतिवत्तियं सव्वेसिं पाणाणं १० सव्वेसिं भूताणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं, अणुवीई भिक्खू धम्ममाइक्खेजा। १. णिटियट्ठी वीरे भागमेमाणो सता परिव्वएज्जासि चू०॥ २. इ. खं० विना परकमेजा। सं० हे १, २, ३. ला० । गमेजासि खे० शां० । “परिकामयः" शी० ॥ ३. “गामंतरं तु गामतो गामाणं वा अंतरं गामंतरं पंथो उप्पहो वा। एवं नगरेसु वा नगरंतरेसु वा जाव रायहागीसु वा रायहाणिअंतरेसु वा। एत्थं सण्णिगासो कायव्वो अत्थतो, तं जहा—गामस्स य नगरस्स य अंतरे, एवं गामस्स खेडस्स य अंतरे, जाव गामस्स रायहाणीए य, एवं एकेकं छदेतेणं जाव अपच्छिमे रायहाणीए य। एवं एकेक तेसु जहुद्दिढेसु ठाणेसु जणवयंतरेसु वा” चू० । एतदनुसारेण 'गामंतरेसु वा खेडेसु वा खेडतरेसु वा कब्बडेसु वा कब्बडतरेसु वा मडंबेसु वा मडंबंतरेसु वा दोणमुहेसु वा दोणमुहंतरेसु वा पट्टणेसु वा पट्टणंतरेसु वा आगरेसु वा भागरंतरेसु वा मासमेसु वा आसमंतरेसु वा संवाहेसु वा संवाहतरेसु वा रायहाणीसु व' रायहाणिअंतरेसु वा [जणवएसु वा] जणवयंतरेसु वा' ईदृशः पाठश्चूर्णिकृतामभिप्रेतो भाति ॥ ४. पुढो वीरे शा० । वी(धी)रे हियासते इ० । पुट्ठो वीरो हियासए हे २। " ते फासे पुट्ठो धियासते । हीकारलोवो एत्थ दट्ठम्वो, तेहिं फासेहिं पुट्ठो त्ति । धियासए त्ति अगारलोवो एत्थ दव्यो ति, यदक्तं भवति-अहियासते" चू० । “से गिहेस वा इत्यादि जावधीरो अहियासए त्ति "धीरः अक्षोभ्यः" शी० ॥ ५. ओते चू०॥ ६. “णागज्जुणा तु-जे खलु भिक्खू बहुस्सुतो बभागमे आहरणहेउकुसले धम्मकहियलद्धिसंपण्णे खित्तं कालं पुरिसं समासज के अयं पुरिसं कं वा दरिसणं अभिसंपण्णे एवंगुणजाईए पभू धम्मस्स आघवित्तए" चू०, शी०॥ ७. “किम्भूतं प्रवेदयेदित्याह-संति पाणा (?) इत्यादि यावत् भिक्खु धम्ममाइक्खेज त्ति, शमनं शान्तिः अहिंसेत्यर्थः, तामाचक्षीत" शीखं० १, शीजै०॥ ८. “सोयवितं सोयं" चू०॥ ९. “अगतिवत्तियं नाणादीणि जहा ण अतिवयति तहा कहेति। अहवा अतिपतणं अतिपातो,“ण अतिवातेति अणतिवातियं" चू० ॥ १०. वीई खे० जै० शां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy