SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आयारंगसुत्ते पढमे सुयक्खंधे [सू०१९२जाति पंकप्पेंति । अधे संभवंता विदायमाणा, अहमंसीति विउक्कसे । उदासीणे फरुसं वदंति, पलियं पगंथे अदुवा पगंथे अतहेहिं । तं मेधावी जाणेजा धम्मं । १९२. अधम्मट्ठी तुमं सि णाम बाले आरंभट्ठी अणुवयमाणे, हणमाणे, घातमाणे, हणतो यावि समणुजाणमाणे । घोरे धम्मे उदीरिते । उवेहति णं ५ अणाणाए । एस विसण्णे 'वितद्दे वियाहिते त्ति बेमि ।। १९३. किमणेण भो जणेण करिस्सामि ति मण्णमाणा एवं पेगे वदित्ता मातरं पितरं हेचा णातओ य परिग्गहं वीरायमाणा समुट्ठाए अंविहिंसा सुव्वता दंता । पैस्स दीणे उप्पइए पडिवतमाणे । वसट्टा कायरा जणा लूसगा भवंति । १९४. अहमेगेसिं सिलोए पावए भवति- से सैमणविभंते समणविभंते । पांसहेगे समण्णागतेहिं असमण्णागए णममाणेहिं अणममाणे विरतेहिं अविरते दैवितेहिं अदविते । १. पगप्पेति इ० विना ॥ २. अहमंसी विउ खं० हे १, २, ३, ला० विना। अहमंसी उ° इ० । ३. पलियप्पगंथे खं० विना । दृश्यतां सू० १८४ । “पलितं पगंथं अदुवा पगंथ....."अदुव त्ति अहवा कत्थ श्लाघायां, कत्थणं ति वड्ढणं ति वा मद्दणं ति वा एगट्ठा, ण पडिसेधणे, पगंथ अभणंतो चेव मुहमक्कडियाहि वा..."तं हीलेंति।" चु०। एतदनुसारेण 'पलियं पगंथं अदुवाऽपगंथ' इति पाठश्चूर्णिकृदभिमतो भाति। “पलियं इत्यादि, पलिये ति अनुष्ठानम् , तेना... 'प्रकथयेत्एवम्भूतस्त्वमिति । अन्यथा वा...' प्रकथयेदिति।" शी० ॥ ४. हण पाणे शां० विना । दृश्यतां सू० २०० । “हणघ(पा?)णघातमीणे, हणतीति हणो, घातेतीति घायमीणे, हणओ वि समणुण्णे (समणुजाणमाणे)।.......एगिदिए प्रति सव्वे हणा(ण)पाणघायमीणा हणतो या वि" चू० । “एतद् ब्रूषे, तद्यथा--जहि प्राणिनः अपरैरेवं घातयन् , घ्नतश्चापि समनुजानासि" शी० । अत्र हणमाणे घावमाणे इति शां० पाठः शोभनो भाति। विभावनीयं सुधीभिः ॥ ५. वितड्डे खे० शां० इ०। वितंडे हे २. ला०। “विविहं तड्डो"वितड्डो" चू०। “विविधं तदतीति वितर्दो हिंसकः" शी०॥ ६. भो यणेण हे २, ३. चू०॥ ७. मण्णमाणे इति प्रतिष पाठः । "मण्णमाणा जाणमाणा इति अत्थो" चू० । “इत्येवं मन्यमानाः" शी०॥ ८. खं० चू० शी. विना वीरायमाणे प्रतिषु ॥ ९. अविहिंसगा चू०॥ १०. “णागज्जुणा तु-समणा भविस्सामो अणगारा आकिंचणा अपुत्ता अपसू अविहिंसगा सुव्वता दंता परदत्तभोइणो पावं कम्मं णो करिस्सामो समुट्ठाए" चू०, शी० ॥११. पास हे १, २, ३. ला० । अधेगे पास डीणे उप्पइत्ता पडिवयमाणे इति पाठश्वर्ण्यनुसारेणात्र भाति ॥ १२. लुसका इ० ॥ १३. से चूर्णी न दृश्यते॥ १४. समणवितं(त्तं खं० सं०)ते २खे० सं० खं० शां० इ० चू०। समणभवित्ता विभंते जै०। विविहं तंतो वितंतो, समगवितंते समणवितं(त्तं प्र०)ते वीप्सा, समणत्तणेण विविहं तंतो, जं भणितं उप(प्प)व्वतति" चू०। “विविध भ्रान्तो भग्नः श्रमणविभ्रान्तः" शी० ॥ १५. पस्नहेगे चू०॥ १६. दविएहिं अदविए सं० हे १, २, ३. ला० । “दवियं णाम दव्वं, तं जस्स अत्थि स भवि(व)ति दविते" चू० । “द्रव्यभूतैरद्रव्यभूताः पापकलङ्काङ्कितत्वात् " शी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy