SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ .. आयारंगसुत्ते पढमे सुयक्खंधे [सू० १८५एस पणते महासुणी अतियच्च सव्वओ संग ‘ण महं अत्थि' त्ति, इति एंगो अहमंसि, जयमाणे, एत्थ विरते अणगारे सव्वतो मुंडे रीयंते जे अचेले परिवुसिते संचिक्खति ओमोयरियाए। से अंकुढे व हते व लूसिते वा पलियं पैगंथं अदुवा पगंथं अतहेहिं सदफासेहिं इति संखाए एगतरे अण्णतरे < अभिण्णाय ५ तितिक्खमाणे परिव्वए जे य हिरी जे य अहिरीमणा । १८५. चेचा सव्वं विसोत्तियं फासे फासे समितदंसणे । एते भो णगिणा वुत्ता जे लोगंसि अणागमणधम्मिणो । आणाए मामगं धम्म » । एस उत्तरवादे इह माणवाणं वियाहिते । एत्थोवरते तं झोसमाणे आयाणिजं परिण्णाय पंरियाएण विगिचति। १८६. इह एगेसि एगचरिया होति। तत्थितराइतरेहिं कुलेहिं सुद्धेसणाए सव्वेसणाए से मेधावी परिव्वए सुभि अदुवा दुभि । अदुवा तत्थ भेरवा पाणा पाणे" किलेसति । ते फासे पुट्ठो "धीरो अधियासेन्जासि ति बेमि । ॥ षष्ठस्य द्वितीयः॥ १. एगो महमंसि खे० जै० सं० । एगोहमंसि इ० ॥ २. एस्थ वि विरए चू० ॥ ३. परिवुसिते चूर्णी न दृश्यते। “संचिक्खमाणे ओमोदरियाए सम्म चिट्ठमाणे संचिक्खमाणे" चू० । "संचिक्खइ सन्तिष्ठते" शी०॥ ४. आकुठे व हए व लुंचिए (लूसिए सं०) वा खे० जै० शां० ख० इ० चू० विना। तुलना--"अक्कुटे व हए व लूसिए वा" दशवै० १०११३ ॥ ५. पकत्थ(त्थं हे १) अदुवा पकत्थं इ० हे १। पकंथं अदुवा पकंथं हे २। पकप्पं अदवा पकप्पं हे ३. ला। पगंथे अदवा पगंथे खे० जै० सं० शां०। “पलियं पगंथे, पलियं णाम कम्म'"""अदुवा पगंथ, अदुवेति अहवा अन्नेहि चेव जगारसगारेहिं भिसं कथेमाणो पगंथमाणो" चू०। “पलियं इत्यादि, पलिअं ति कर्म..."प्रकथ्य जुगुप्सते... अथवा जकारचकारादिभिरपरैः प्रकारैः प्रकथ्य निन्दा विधत्ते" शी० । दृश्यतां सू० १९१॥ ६. <1 एतदन्तर्गतस्य पाठस्यात्र चूणिर्न लभ्यते ॥ ७. अहिरीमाणा खेमू० जै० हे १, २, ३. ला० । “जे य इत्यादि ये च...."हारिणः....''अहारिणः....."यदि वा हीरूपाः ....... अहीमनसश्च" शी० ॥ ८. “तज्झोसमीणे त्ति जुषी प्रीतिसेवणयो, तं जहोदिढं झोसेमाणे ...."आदाणीयं परिण्णाय..."पलियं भणितं, तं जहा प्रलीयते भवं येन, आदाणमेव पलितं परियाएण विगिंचइ" चू०, एतदनुसारेण पलियं परियाएण विगिंचइ' इति पाठश्चर्णिकृतामभिप्रेतः स्यादिति भाति ॥ ९. इह..."होति इति चूर्णौ न दृश्यते ॥ १०. " तत्थ इयराइतरेहि......", इतराइतरं इतरेतरं, कमो गहितो, ण उड्ड्याहिं" चू० । “तस्थियरा इत्यादि, ...."इतरे सामान्यसाधुभ्यो विशिष्टतराः, इतरेषु अन्तप्रान्तेषु" शी०॥ ११. परिकिलेसंति हे १, २,३. ला० ॥ १२. वीरो सं० इ० । धीरे हे १, २, ३ । वीरो अधितासेजासि खे० । “धीमां धीरो" ०। “धीरः-अक्षोभ्यः" शी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy