SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १८४] छठे अज्झयणे बीओ उद्देसओ। [बीओ उद्देसओ] १८३. आतुरं लोगमायाए चइत्ता पुवसंजोगं हेच्चा उवसमं वसित्ता बंभचेरंसि वसु वा अणुवसु वा जाणित्तु धम्मं अहा तहा अहेगे तैमचाइ कुसीला वत्थं पडिग्गहं कंबलं पायपुंछणं विउसिज्ज अणुपुव्वेण अणधियासेमाणा परीसहे दुरहियासए। कामे ममायमाणस्स इंदाणिं वा मुहुत्ते वा अपरिमाणाए भेदे । एवं से अंतराइएहिं कामेहिं आकेवलिएहिं, अवितिण्णा चेते"। १८४. अहेगे धम्ममादाय आदाणप्पभिति सुप्पणिहिए चरे अॅप्पलीयमाणे दढे सव्वं गेहिं परिण्णाय। १. जहित्ता पुब्वमायतणं चू० ॥ २. “हेच्चा उवसमं, इह एचा हिचा, आदिअक्खरलोवा हिच्चा, इहेति अस्मि प्रवचने" चू० । “हित्वा गत्वा उपशम" शी० ॥ ३. “तमञ्चाई ...",अच्चाई णाम अच्चाएमाणा, जं भणितं असत्तमंता" चू० । “तं धर्म प्रतिपालयितुं न शक्नुवन्ति" शी०॥४. विउसेजा शां० खं० । विमोसेज्जा खं० इ० । वियोसेज्जा खं० जै० । “व्युत्सृज्य" - शी० । “विउसज्ज....."विविहं उसज्जा" चू०॥ ५. अणधि(हि इ० ख०)तासेमाणा खे० शां० खं० इ० । अणहियासेमाणे सं० हे १, २, ३. ला० । अणहियालेत्ता इत्यपि पाठश्चूर्णी भाति ॥ ६. इदाणिं [वा शां०] मुहुत्तेण वा सं० खं० शां० शी० ॥ ७. भेदो हे १, २, ३. ला० चू०॥ ८. “ एवं से(स)अंतराइएहिं, एवं अवधारणे, अवधारणादेव हि सअंतराया कामा" चू० । " एवं से इत्यादि, एवं पूर्वोक्तप्रकारेण स भोगाभिलाषी आन्तरायिकैः कामैः” शी० ॥ ९. “अकेवलिएहिं, केवलं संपुण्णं, ण केवलिया असंपुण्णा" चू० । “न केवलम् अकेवलम् , तत्र भवा आकेवलिकाः सद्वन्द्वाः......असम्पूर्णा वा" शी०॥ १०. अवतिण्णा खे० जै० सं० शां० । "अवितिण्णा चेव(त), विविहं तिण्णा वितिण्णा, ण वितिण्णा, विणा वेरग्गेणं ण एते कोति तिण्णपुवो तरति वा तरिस्सइ वा, जहा–अलं ममेतेहि। च पूरणे, एते मणुस्सकामा” चू० । “तैः सद्भिरवितीर्णाः संसारं तान् वा, द्वितीयार्थे तृतीया, चः समुच्चये, एत इति भोगाभिलाषिणः" शी०॥ ११. “जाणि पमादसुत्ताणि भणिताणि तं जहा–अधेगे तमचायी एताणि विवज्जतेण पढिति अस्थवसातो-अधेगे तं चायी सुसीला वत्थं पडिग्गहं अविओसज्ज अणुपुव्वेणं अहियासेमाणो(णा?) परीसहे दुरधियासते, कामे अममायमाणस्स इदाणिं वा मुहुत्ते वा अपरिमाणाए भेदे, एवं ता अंतराईएहिं कामेहि अ[केवलिएहिं], वितिण्णा चेते" चू० ॥ १२. अधेगे धम्ममादाय अणेलिसं आदाणप्पभिती चू०, सहिते धम्ममादाय भादाणप्पभिति चूपा०॥ १३. सुपणि खे० जै० शां० ख० । "सुप्पणिहिते सुट्ट पणिहिते सुप्पणिहिते" चू० । "धर्मचरणे षु(सु)प्रणिहिताः" शी० ॥ १४. 'चर इति उवदेसो, धम्मं चर" चू०। “धर्म चरेयुः" शी० ॥ १५. अपली हे १, २, ३. चू० । “अप्पलीय इत्यादि,.."अप्रलीयमानाः" शीखं० २। “अप परिवर्जने, लीणो विसयकसायादि" चू०॥ १६. “सव्वं गंथं परिण्णाय, सव्वं निरवसेसं, गंथो गेही" चू० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy