________________
५४
आयारंगसुते पढमे सुयक्खंधे [ पंचमो उद्देसओ]
१६६. से बेमि, तं जैहा - अवि हरदे पडिपुण्णे चिट्ठति समंसि भोमे उवसंतरए सारक्खमाणे । से चिट्ठति सोतमैज्झए । से पास सव्वतो गुत्ते । पास लोए महेसिणो जे य पण्णाणमंता पबुद्धा आरंभोवरता । सम्ममेतं ति पासा । कालस्स कंखाए परिव्वयंति त्ति बेमि ।
१०
१६७. वितिर्गिछसमावन्नेणं अप्पाणेणं णो लभति समाधिं । “सिता वेगे अणुगच्छंति, असिता वेगे अणुगच्छंति । अणुगच्छमाणेहिं अणणुगच्छमाणे कहं ण णिव्विज्जे ? १६८. तमेव सच्चं णीसंकं जं जिणेहिं पवेदितं ।
१६९. सड्डिस्स णं समणुण्णस्स संपव्वयमाणस्स समियं ति मण्णमाणस्स एगदा संमिया होति १, समियं ति मण्णमाणस्स एगदा असमिया होति २, असमियं ति मण्णमाणस्स एगया समिया होति ३, असमियं ति मण्णमाणस्स एगया असमियाँ होति ४, समियं ति मण्णमाणस्स समिया वा असमिया वा
समिया होति उवेहाए ५, असमियं ति मण्णमाणस्स समिया वा असमिया वा १५ असमिया होति उवेहाए ६ । उवेहमाणो अणुवेहमाणं ब्रूया - उवेहाहि सँमियाए, इच्चेवं तत्थ संधी झोसितो भवति ।
से उट्ठितस्स ठितस्स गतिं समणुपसह ।
एत्थ वि बालभावे अप्पाणं णो उवदंसेज्जा ।
[सू० १६६
<<
...
१. जहाऽवि हर खे० जै० सं० खं० इ० ॥ २. 'मज्झगए खे० शां० विना । " स्रोतोमध्यग इत्यनेन स्थविराचार्यमाह । तस्य हि स्रोतोमध्यगत्वम् । " शी० ॥ 'सोयमज्झि त्ति ततियो हरतो " चू० ॥ ३. एवं सम्मं ति चू० ॥ ४. वितिगिच्छा चू० ॥ ५. ण लभते चू० ॥ ६. सिया वि भणुगच्छति असिता वि अणुगच्छति एगदा । अणुगच्छमाणेसु अणणुगच्छमाणे इति पाठोऽत्र चूर्ण्यनुसारेण सम्भाव्यते ॥ ७. वि एगे सं० ॥ ८. णिस्संकं चू० ॥ ९ समिता खे० । एवमग्रे ऽपि क्वचित् ॥ १०. या एव भवति इ० है २ ॥ ११ स एगया सशां० ॥ १२. बूया एवं उवेह समियाए चू० ॥ १३. समिया एवं भवति इच्चेवं इ० हे १ ॥ १४. तत्थ तत्थ चू० । " तत्थ तथेति वीप्सा, तत्थ तत्थ नाणंतरे दंसणचरितंतरे लिंगंतरे वा संघाणं संधी" चू० ॥ १५. परसहा (ह चू०) हे १,२,३. चू० ॥ १६. बालियाभावे खे० जै० शां० । 'बालभावे '
' बालियाभावे ' उभयथा चू० "}
॥ १७. णो दरिसिज्जा चू० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org