SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १६५ ] पंचमे अज्झयणे चउत्थो उद्देसओ । उद्दायंति, इहलोगवेदणवेज्जीवडियं । जं आउट्टिकयं कम्मं तं परिण्णाय विवेगमेति । एवं से अप्पमादेण विवेगं किट्टति वेदवी । १६४. से पभूतदंसी पभूतपरिण्णाणे उवसंते समिए सहिते सदा जते दहुँ विप्पडिवेदेति अप्पाणं- किमेस जणो करिस्सति ? एस से परमारामो जाओ लोगंसि इत्थीओ। मुणा हुतं वेदितं । उब्बाधिज्जमाणे गामधम्मेहिं अवि णिब्बलासए, अवि ओमोदेरियं कुज्जा, अँवि उडुं ठाणं ठाएज़ा, अवि गामाणुगामं दूइजेजा, अवि आहारं वोच्छिदेज्जा, अवि च इत्थी मणं । पुव्वं दंडा पच्छा फासा, पुवं फासा पच्छा दंडा । इच्चेते कलहासंगकरा भवंति । पडिलेहा आगमेत्ता आणवेज्ज अणासेवणीए ति बेमि । १६५. से णो काहिए, णो पासणिए, जो संपसारए, णो ममए, णो कतकिरिए, वइगुत्ते अज्झप्पसंवुडे परिवज्जए सदा पावं । एतं मोणं संमणुवासेज्जासि त्ति बेमि । ॥ आवंतीए चउत्थो उद्देसओ सम्मत्तो ॥ १. विज्जा खे० चू० हे १ । “ तवो वा छेदो वा वेयावडं वा करेति वेयावडियं कम्म खवणीयं विदारणीयं वेयावडियं...” चू० ॥ २. जं आउट्टिकम्मं तं खे० जै० सं० खं० शां० । जं "जं आउट्टी इत्यादि, कम्मं तं हे २. इ० ला० । भाउट्टिकतं परिण्णात विवेगमेति चू० । ॥ ३. किती सं० हे दरितं खे० जै० इ० ॥ o यत् पुनः कर्म आकुट्ट्या कृतं तत् परिज्ञाय " शी० ३ । कित्तेति चू० ॥ ४. इत्थिभो खे० जै० सं० शां० खं० ॥ ५. ६. अवि आहारं वोच्छिदिन अवि उट्ठाणं ठाएजा भवि गामाणुगामं दूइज्जेज्जा अवि जहे इत्थी मणं इति पाठ खूण भाति ॥ ७. ८. पुन्विं शां० ॥ ९ नया हे १, २, ३. ला० । 'ताए चू० ॥ १०. मामा [र खे० शां०] ए खे० जै० सं० शां० खं० इ० हे ३ ॥ ११. “ एतं मोणं, मुणिभावो मोणं, सम्मं नाम ण आसंसप्पयोगादीहि उवहतं, अण्णिसिज्जासि । अहवा तित्थगरादीहि वसियं अणुवसिज्जासि त्ति बेमि" चू० । एतदनुसारेण 'समण्णिसिज्जासि' इति 'समणुवसिज्जासि ' इति द्विविधः पाठवर्णिकृतामभिमतो भाति ॥ Jain Education International For Private & Personal Use Only ५३ १० १५ www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy