SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ५५ १७२] पंचमे अज्झयणे छट्ठो उद्देसओ। १७०. तुमं सि णाम तं चेव जं हंतव्वं ति मण्णसि, तुमं सि णाम 'तं चेव जं अज्जावेतव्वं ति मण्णसि, तुमं सि णाम तं चेव जं परितावेतव्वं ति मण्णसि, तुमं सि णाम तं चेव जं परिघेतव्वं ति मण्णसि, एवं तं चेव जं उद्दवेतव्वं ति मण्णसि । अंजू चेयं पडिबुद्धजीवी । तम्हा ण हंता, ण वि घातए । अणुसंवेयणमप्पाणेणं, जं हंतव्वं णाभिपत्थए। १७१. जे आता से विण्णाता, जे विण्णाता से आता । जेण विजाणति से आता।तं पडुच्च पडिसंखाए। एस आँतावादी समियाए परियाए वियाहित त्ति बेमि। ॥ आवंतीए पंचमो उद्देसओ सम्मत्तो॥ [छट्ठो उद्देसओ] १७२. अणाणाए एगे सोवढाणा, आणाए एगे णिरुवट्ठाणा । एतं ते मा होतु। एतं कुसलस्स देसणं । तद्दिट्ठीए तम्मुत्तीए तप्पुरकारे तस्सण्णी तण्णिवेसणे . अभिभूय अदक्खू । अणभिभूते पभू णिरालंबणताए, जे महं अबहिमणे । पवादेण पवायं जाणेजा (हसम्मुइयाए परवागरणेणं अण्णेसि वा सोच्चा। १. सच्चेव खं० हे २. ला० इ० चू० विना। अस्य तुलना 'तत् त्वमसि' इति वैदिकेषु प्रसिद्धेन वाक्येन सह विधेया ॥ २. तुमं पि खं० सं० ॥ ३. सच्चेव इ० विना॥ ४. स वेव हे २, ३ ॥ ५. तुमं तं चेव खं० खे० जै० हे ३ ॥ ६. °णुवे° चू० ॥ ७. जं हतब्वं ति(ते इ.) णाभि इ० हे १,२। “जं हंतव्वं णाभिपस्थए, जमिति जम्हा कारणा, हंतन्वं मारेयव्वमिति, ण पडिसेहे, अभिमुहं पत्थए" चू० । “अनु पश्चात् संवेदनम् , केन ? आत्मना...."इत्याकलय्य यत् किमपि हन्तव्यमिति चिकीर्षितं तद् नाभिप्रार्थयेत्” शी०॥ ८. मायवादी हे १, २, ३. ला० । “एस आतावाते अप्पणो वातो आतावातो" चू० ॥ ९. अणाणाए सोवट्ठाणं आणाए अणुवट्ठाणं चू०॥ १०. 'हाणे हे २, ३ । एवमग्रेऽपि ॥ ११. अक्खू हे १, २। चूर्णी क्वचित् प्रतौ 'अद्दक्खू' प्रत्यन्तरे 'अदक्खू'। १२. अबही हे १,२,३ । “जे महं अबहिमणे, जे इति णिद्देसे, अहमेव सो जो अबहिमणो" चू० । “यः...... ०॥ १३. पवाएण य पवायं चू०॥ १४. सह संमतियाए खे० इ० ॥ १५. वा अविए सोचा खे० जै० सं० खं० चू० विना । दृश्यतां सू० २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy