SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ १] बीए अज्झयणे बीओ उद्देसओ । ६८. एवं जाणि दुक्खं पैत्तेयं सातं अँणभिक्कतं च खलु वयं सैपेहाए खणं जाणाहि पंडिते ! जाव सोतर्पण्णाणा अपरिहीणा जाव णेत्तपण्णाणा अपरिहीणा जाव घाणपण्णाणा अपरिहीणा जाव जीहपण्णाणा अपरिहीणा जाव फासपण्णाणा अपरिहीणा, इच्चेतेहिं विरूवरूवेहिं पण्णाणेहिं अपरिहीणेहिं आर्य सम्मं समणु- ५ 'वासेनासित | ॥ " लोगविजयस्स पढमो उद्देसओ सम्मत्तो ॥ [बीओ उद्देसओ] ६९. अरतिं आउट्टे से मेधावी खणंसि मुक्के । ७०. अणाणाए पुट्ठा वि एगे णियद्वंति मंदा मोहेण पाउडा । ' अपरिग्गहा १० भविस्सामो' समुट्ठाए लद्धे कामेऽभिगाहति । अणाणाए मुणिणो पँडिलेहेंति । एत्थ मोहे पुणो पुणो सण्णा णो हव्वाए णो पाराए । ७१. " विमुक्का हु ते जणा जे जणा पारगामिणो, 'लोभमलोभेण दुगुंछमाणे १. एवं नास्ति सं० हे २, ३. ला० । “ जाणिन्तु इत्यादि " शी० । “ इच्चेवं जाणिय परिवाते पोसणे परिहारे य अपडिपक्खदुक्खं " चू० ॥ २. पत्तेय सं० हे १. ला० इ० विना । "पत्तेय सावं, एक्केकं प्रति पत्तेयं, दुक्खं सातं वा" चू० ॥ ३. अणभिकंतं खे० जै० खं० शां० । " अणभिक्कतं च इत्यादि " शी० ॥ ४. संपेहाए हे १ ॥ ५. सोय सं० । सो इ० हे २. ला० ॥ ६. परिण्णाणा अपरिहायमाणा ला०, एवमग्रेऽपि । परिण्णाणेहिं अपरिहायमाणेहिं णेत्तपरिण्णाणेहिं अपरिहायमाणेहिं घाणपरिण्णाणेहिं अपरिहायमाणेहिं रसपरिणाणेहिं अपरिहायमाणेहिं फासपरिण्णाणेहिं अपरिहायमाणेहिं इच्चेतेहिं विरूवरूवेहिं परिण्णाणेहिं अपरिहायमाणेहिं भायट्ठे हे १, २, ३. । परिण्णाणेहिं अपरिहायमाणेहिं चक्खुपरिणाणेहिं अपरिहायमाणेहिं घाणपण्णाणेहिं अपरिहायमाणेहिं रसपण्णाणेहिं अपरिहायमाणेहिं फासपडिण्णाणेहिं अपरिहाय माणेहिं इच्चेतेहिं विरूवरूवेहिं परिण्णाणेहिं अपरिहायमाणेहिं आय इ० । अस्माभिस्तु चूर्णि वृत्त्यनुसारी खे० जै० सं० खं० शां० पाठोऽत्र मूले स्वीकृत इति ध्येयम् ॥ ७. रसपरिण्णाणा ला० ॥ ८. अपरिहीयमाणा खे० जै० सं० खं० ला० ॥ ९. आयतट्ठे चूपा० शीपा० भाति ॥ १०. ' सम्म अणुवासे चू० । समणुवासे शी० ॥ ११. पासे खे० जै० खं० ॥ १२. लोगविजयस्स नास्ति खे० सं० शां० ॥ १३. मुत्ते सं० ॥ १४. कामे अभिगा? हे १, २, ३. इ० ला० ॥ १५. पडिलेहंति हे १, २, ३. ला० ॥ १६. विमुत्ता सं० विना । " विमुक्का इत्यादि " शी० । “ विमुत्ता ते जणा जे जणा पारगामिणोपमातातो विमुक्का " चू० ॥ १७. लोभं भलोभेण हे १, २, ३. इ० । " ते पुण कहं पारगामिणो ? भण्णति-लोभं अलोभेण दुर्गुछमाणा" चू० ॥ १९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy