SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ટ आयारंगसुते पढमे सुयक्खंधे [सू० ६५ ते णियगे पच्छा परिवदेज्जा । णालं ते तव ताणाए वा सरणाए वा, तुमं पि सिं णालं ताणाए वा सरणाए वा । से ण होसाए, ण किड्डाए, ण रतीए, ण विभूसाए । ६५. इच्चैवं समुट्ठिते अहोविहाराए अंतरं च खलु इमं सेपेहाए धीरे मुहुत्त - ५ मवि णो पमादए । वओ अच्चेति जोव्वणं चै । ६६. जीविते इह जे पमत्ता से हंता छेत्ता भेत्ता कुंपित्ता विलुंपित्ता उद्दवेत्ता उत्तासयित्ता अकडं करिस्सामि त्ति मण्णमाणे । जेहिं वा सद्धिं संवसति ते वैणं गया नियगा पुव्विँ पोसेंति, सो वा ते णियगे पच्छा पोसेज्जा । णालं ते तव ताणाए वा सरणाए वा, तुमं पितेसिं णालं १० ताणाए वा सरणाए वा । ६७. उँवादीतसेसेण वा संणिहिसण्णिचयो कैज्जति इहमेगेसिं माणवाणं भोयणाए । ततो से एैगया रोगसमुप्पया समुप्पज्जंति । जेहिं वा सद्धिं संवसति ते वै णं ऐंगदा णियगा पुव्विं परिहरंति, सो वा ते पियए पच्छा परिहरेज्जा । णालं ते तव ताणाए वा सरणाए वा, तुमं पि तेसिं णालं ताणाए वा सरणाए वा । · १. हस्सा (स्स खं०) ए खे० जै० सं० शां० विना ॥ २. संपेद्दाए इ० ॥ ३. व सं० । " जोन्वणं च त्ति" शी० । " चग्रहणा जहा जोव्वणं तहा बालातिवया वि" चू० ॥ ४. जे इहं पमत्ता शां० खे० जै० सं० खं० । " इह जे पमत्ता, इधि त्ति अपसत्थगुणमूलट्ठाणे विसय कसाएस" चू० ॥ ५. वा इ० हे २. चू० विना । "ते व णं नियगा त एव मातापिताति” चू० । “ जेहिं वा इत्यादि, वाशब्दो भिन्नक्रमः .... यैः ..... सार्धं संवसत्यसौ त एव वा " शी० । दृश्यतां सू० ६४, ६७, ८१ ॥ ६. एगता खे० जै० ॥ ७. णियया सं० । णियता खे० जै० खं० ॥ ८. तं पुव्वि हे १ । तं पुब्वं इ० । पुब्वं चू० ॥ ९ पोसिंति खे० जै० । पोसंति हे १, ३ ॥ १०. उवातीतसेसं तेण वा इ० । उवादी (दि खे० शां० जै० ) यसेसं तेण वा सं० शां० खे० जै० हे ३ । उवादीते सेसेण वा खं० । “उचातीतसेसेण वा से जं तेण अहृण्णहणि क (कि)स्संतेणं धणं उवज्जितं ततो उवातीत सेसं " चू० । “उचादीत इत्यादि.... उपादी (दि - प्र०) तम् उपभुक्तम्” शी० ॥ ११. किज्जइ हे १, २, ३ ला० ॥ १२. इहमेगेसिं असंजयाणं भो' हे १, २, ३. ला० इ० । “ इह - असंजतमाणुस्से, एगेसिं, न सब्वेसिं, असंजता वा केयि खाइक्कचक्कला, तेसिं कयो संचयो" चू० । " इह अस्मिन् संसारे एकेषाम् असंयतानां संयताभासानां वा केषाञ्चिद् भोजनाय " शी० ॥ १३. एगता खे० जै० सं० खं० ॥ १४. प्याता खं० सं० इ० ॥ १५० वा इ० हे १. २ विना । "यैः सार्धं संवसति त एव निजाः " शी० । दृश्यतां सू० ६४, ६६, ८१ ॥ १६. एगता खे० जै० सं० खं० इ० ॥ १७. तं पुव्वि हे १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy