SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ बीअं अज्झयणं 'लोगविजयो' [पढमो उद्देसओ] ६३. जे गुणे से मूलट्ठाणे, जे मूलट्ठाणे से गुणे । इति से गुणट्ठी महता परितावेण वसे पमत्ते। तं जहा-माता मे, पिता मे, ५ भाया मे, भगिणी मे, भन्जा मे, पुत्ता मे, धूता मे, सुण्हा मे, सहि-सयण-संगंथसंथुता मे, विवित्तोवकरण-परियट्टण-भोयण-अच्छायणं मे। इँचत्थं गढिए लोए वसे पमत्ते अहो य राओ यं परितप्पमाणे कालाकालसमुट्ठायी संजोगट्ठी अट्ठालोभी आलंपे संहसक्कारे "विणिविट्ठचित्ते एत्थ सत्थे पुणो पुणो। ६४. अप्पं च खलु आउं इहमेगेसिं माणवाणं । तं जहा—सोतपण्णाणेहिं १० परिहायमाणेहिं चक्खुपण्णाणेहिं परिहायमाणेहिं "घाणपण्णाणेहिं परिहायमाणेहिं रंसपण्णाणेहिं परिहायमाणेहिं फासपण्णाणेहिं परिहायमाणोहिं अभिकंतं च खलु वयं सपेहाए ततो से ऍगया मूढभावं जैणयंति । जेहिं वा सद्धिं संवसति ते वे णं एगदा णियगा पुट्विं परिवदंति, सो वा १. परियावेणं इ. हे २, ३. ला० ॥ २. चूर्णी वृत्तौ च तं जहा न दृश्यते ॥ ३. भाया मे नास्ति हे २. ला० । वृत्तावप्यस्य व्याख्या न दृश्यते ॥ ४. सुहि खे० जै० शा० । सहाया मे सहि इ० ॥ ५. विचित्तो इ० हे १, २, ३. खे० जै० । “विचित्तं प्रभूतं अणेगप्रकारं, विचित्तं च (विवित्तं वा?)" चू०। “विविक्तं शोभनं प्रचुरं वा" शी० ॥ ६. "भोयणच्छायणं इ. हे १, २, ३॥ ७. इच्चत्थं से गढिए खे० जै० शां०। इच्चत्थं एत्थ से गढिए खं०। "इञ्चत्थं ममेस माता-पिताति, अतोत्थं स तेसु मुच्छिते गिद्धे गढिते....."लोगो....."वसति....."पमत्तो..... अहो य रातो य परितप्पमाणे" चू० । "इश्वत्थं गढिए इति एवमथै गृद्धो लोकः...."प्रमत्तो.... वसेत्" शी० ॥ ८. य नास्ति हे १, २, ३. इ०॥ ९. सहसाकारे हे २, ३. ला०॥ १०. विणिविट्ठचिट्टे चूपा० शीपा०॥ ११. सत्ते चू० शीपा० । सत्थे चूपा०॥ १२. इहमेकेसिं खे० जै०। इधमेकेसिं खं० ॥ १३. परिणाणेहिं खे० जै० शां० सं० विना, एवमग्रेऽपि। “सोयपण्णाणेहिं इत्यादि" शी। “सोतपण्णाणेहि परिहायमाणेहि" चू० ॥ १४. चक्खुप्प खे० जै०॥ १५. घाणपरिणाणेहिं खे० जै०॥ १६. रसप्प खे० जै०॥ १७. अमिक्वंतं हे २, ३. ला० इ०॥ १८. एगता इ० हे १, २, ३. ला० ॥ १९. जणयति हे ३ । “इंदियाणि अणुवलद्धिं जणंति" चू०॥ २०. वा हे २ विना। वि इ०। “त एव भार्या-पुत्रादयः, णमिति वाक्यालंकारे" शी०। दृश्यता सू. ६६,६७, ८१॥ २१. पुब्धि पोसेंति ते तं परिवयंति खे० जै० शां०। तं पुदि परिवयंति हे १॥ २२. पुन्वं चू० इ० ॥ २३. परिवयंति चू० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy