SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आयारंगसुत्ते पढमे सुयक्खंधे [सू०७२लद्धे कामे णाभिगाहति । 'विणा वि लोभं 'निक्खम्म एस अकम्मे जाणति पासति, पडिलेहाए णावकंखति, एस अणगारे 'त्ति पवुञ्चति । ७२. अहो य रातो यं परितप्पमाणे कालाकालसँमुट्ठायी संजोगट्ठी अट्ठालोभी आलंपे संहसक्कारे विणिविट्ठचित्ते एत्थ सत्थे पुणो पुणो। ७३. से आतबले, से णातबले, से मित्तबले, से पेञ्चबले, से देवबले, से रायबले, से चोरबले, से अंतिथिबले, से "किवणबले, से समणबले, इच्चेतेहिं विरूवरूवेहि कन्जेहिं "दंडसमादाणं संपेहाए भया कजति, पावमोक्खो ति मण्णमाणे अदुवा आसंसाए। ७४. तं परिण्णाय मेहावी णेव सयं एतेहिं कजेहिं दंडं समारभेजा, 'णेव अण्णं एतेहिं कजेहिं दंडं समारंभावेज्जा, णेवऽन्ने एतेहिं कन्जेहिं दंडं समारभंते समणुजाणेज्जा। एस मग्गे ऑरिएहिं पवेदिते जहेत्थ कुँसले णोलिंपेज्जासि त्ति बेमि । ॥ * २'लोगविजयस्स बिइओ उद्देसमो सम्मत्तो * ॥ १. णोभि खे० सं० इ० शा० विना ॥ २. विणएत्तु लोभं खं० हे १, ३. इ० । विणइत्तु लोभं हे २. ला० शीपा० । विणयेउ लोभं खे. शां०। “कोथि पुण विणा विलोभेण निक्खमइ जहा भरहो राया" चू०। “विणा वि लोहं इत्यादि" शी०॥ ३. निक्खमइ हे १. चू० । निक्खम्मति खं० ॥ ४. त्ति वुञ्चति खे. जै० सं० ख० । “पवुञ्चति भिसं वुच्चति" चू० । ५. इतः पूर्वम् इञ्चत्थं गढिए लोए वसति पमत्ते इत्यधिकः पाठश्चूर्णी विद्यते व्याख्यातश्च । पूर्वापरतुलनया शोभनोऽप्ययं भाति । दृश्यतां सू०६३ ॥ ६. य नास्ति सं० हे १, २, ३. ला० ॥७. °समुट्ठाती खे० जै० सं० ख० शां०॥ ८. सहसाकारे हे २, ३. ला० ॥ ९. णात(य सं०)बले से सयणबले से मिस सं० खं०। णातिबले से मित्त सं० खं० विना । “णातबले सयणसंबंधो, ते वरं मम बलिया भवंतु, तेहि बलिएहिं अहं बलिओ अपरिभूतो य भविस्सामि" चू० ॥१०. अतिधिबले खे० चू०॥ ११. किविण सं० हे ३. इ० ॥ १२. °रूवे(व सं०)कजेहिं खे० ० सं० ॥ १३. दंडं समारभति चू० । दंडसमादाणं सपेहाए चूपा० ॥ ११. संपेहाए इ० हे २, ३. ला०। पेहाए खे० जै० । “सयं पेहाए सपेहाए" चू०। “एवं संप्रेक्षया पर्यालोचनया एवं संप्रेक्ष्य वा" शी० ॥ १५. अदुवा संसाए खे० जै०॥ १६. णेव (गोव जै० खेमू०) अण्णं च एतेहिं खे० जै०। णो अण्णं एतेहिं सं०। णेवऽण्णं एतेहि हे १, २. ला० । नेवऽन्ने एतेहिं इ. हे ३॥ १७. °रभावेजा, एएहिं कजहिं दंडं समारभंते वि अण्णे ण (वि ण अण्णे सं०) समणुजाणेजा खे० जै० सं० खं० शां० । दृश्यतां सू० १७॥ १८. आयरिएहिं जै० इ० शा० चू० । दृश्यता सू० ८९॥ १९. कुसलो सं नोव इ० ॥ २०. लिप्पे' हे १, २, ३. चू० इ० ॥ २१. एतदन्तर्गतपाठस्थाने बीओ उद्देसमो समत्तो सं० । बिइमो खे० जै० । बियो खं० शा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy