SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रमेयकलिका १०-१४ इन्द्रियवृत्तिरिन्द्रियेभ्यो भिन्नाऽभिन्ना वा भेदे तेषामेवेयं वृत्तिर्नान्येषामिति अभेदे इन्द्रियाण्येव वृत्तिरेव वा स्यात् ज्ञानेन व्यवहितत्वादपि नासौ प्रमाणम् (इ) भट्टजयन्ताभिमतस्य सामग्यपरनामकस्य कारक साकल्यस्य प्रामाण्यपरीक्षणम् कारकसाकल्यस्य स्वरूपमेवासिद्धम् सकलान्येव कारकाणि कारकसाकल्यं तद्धर्मो वा तत्कार्य वा पदार्थान्तरं वेति विकल्पैः तस्य निरासः कारकसाकल्यस्य सकलकारकरूपत्वे कर्तृ कर्म करणरूपाणां तेषामेकत्रैकदाऽनुपपत्तिः विरोधश्च सहानवस्थालक्षणः तद्धर्मत्वे संयोगोऽन्यो वा असो कारकेभ्यो भिन्नोऽभिन्नो वा तत्कार्यत्वेऽपि विकल्पद्वयमनित्यानां तज्जनकत्वम्, अनित्यानां वा नित्यानां तज्जनकत्वे सदोत्पत्ति प्रसङ्गः अनित्यानां तज्जनकत्वे त्वपसिद्धान्तः पदार्थान्तरत्वे सर्वेषामपि पदार्थान्तराणां साकल्यप्रसङ्गः पदार्थान्तरमपि तज्ज्ञानमन्यद्वा इत्थं कारकसाकल्यस्य स्वरूपेणासिद्धत्वात् ज्ञानेन व्यवहित त्वाच्च न प्रामाण्यम् (ई) योगामिमतस्य सन्निकर्षस्थ प्रामाण्यपरीक्षणम्' १५-१६ सन्निकर्षस्य साधकतमत्वाभावः अव्याप्तिरतिव्याप्तिश्च असंभवदोषोऽपि Yr m m ل ل » Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001146
Book TitlePramanprameykalika
Original Sutra AuthorNarendrasen Maharaj
AuthorDarbarilal Kothiya
PublisherBharatiya Gyanpith
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, & Nyay
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy