SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ १७-२२ विषय-सूची ज्ञानेन व्यवहितत्वाच्च न प्रामाण्यं सन्निकर्षस्य (उ) स्वमतेन स्वार्थव्यवसायात्मकस्य ज्ञानस्यैव प्रामाण्य साधनम् साक्षादर्थप्रमितौ साधकतमत्वेन ज्ञानमेव प्रमाणमिति प्रतिपादनम् प्रमाणत्वान्यथानुपपत्तेरिति हेतुनापि तस्यैव सिद्धिः प्रतिज्ञार्थंकदेशासिद्धत्वनिरासः १८ अर्थज्ञानस्य प्रमाणत्वे फलाभावप्रसङ्ग इति नैयायिका पत्तेनिरासः प्रमाणस्य साक्षात्फलमज्ञाननिवृत्तिः परम्पराफलं च हानोपादानोपेक्षा अर्थाऽजन्यत्वेऽपि ज्ञानस्यार्थप्रकाशकत्वं योग्यतावशादेव ज्ञानस्य स्वार्थव्यवसायात्मकत्वसिद्धिः बौद्धाभिमतस्य चतुर्विधप्रत्यक्षस्यापि अविसंवादित्वेन व्यवसायात्मकत्वसाधनम् २१ ज्ञानस्य स्वव्यवसायात्मकत्वसिद्धिः २२ स्वात्मनि क्रियाविरोधपरिहारः २. प्रमेयतत्त्वपरीक्षा २५-४६ (अ) सामान्यमेव प्रमाणस्य विषय इति मतस्य परीक्षणम् २५-२६ विशेषनिरपेक्षस्य सामान्यस्यासंभवः कुमारिलोक्त्या समर्थनम् अनुमानेन केवलसामान्यस्य निराकरणम् सामान्यं वास्तवमवास्तवं वेति विकल्पद्वयेनापि सामान्यस्य निरासः वास्तवत्वे धर्मो धर्मी वा धर्मत्वे साधारणोऽसाधारणो वा * * * * * Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001146
Book TitlePramanprameykalika
Original Sutra AuthorNarendrasen Maharaj
AuthorDarbarilal Kothiya
PublisherBharatiya Gyanpith
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, & Nyay
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy