SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रमेयकलिका २६ २७ لله ० ३० ० मित्वे असिद्धमेव अवास्तवत्वे सौगतमतप्रसङ्गः (श्रा) विशेष एवं प्रमाणस्य विषय इति सौगतमतस्य परीक्षणम् २७-३० सामान्यनिरपेक्षस्य विशेषस्याप्रतिभासः पूर्वपक्षिणा स्वतन्त्राणां विशेषाणां साधनप्रयासः प्रत्यक्षस्यानुमानस्य वा द्रव्याग्राहकत्वम् २७.२९ जैनेन पूर्वपक्षिणो निरासः प्रत्यभिज्ञानेन प्रमाणेन द्रव्यसिद्धिः (इ) सापेक्षस्य सामान्यविशेषोभयस्य प्रमाणविषयत्वसिद्धिः ३१ प्रमेयत्वहेतुना जीवादितत्त्वस्य सामान्यविशेषात्मकत्वसाधनम् ३१ तत्त्वस्य सामान्यविशेषात्मकत्वसाधने सप्तभङ्गीप्रयोगप्रदर्शनम्, ३१ (ई) वैशेषिकाभिमतस्य परस्परनिरपेक्षसामान्यविशेषोभयस्य प्रमाणविषयत्वनिरासः ३१-३६ निरपेक्षोभयस्य प्रमाणविषयत्वे विरोधाद्यष्टदोषप्रसङ्गः स्याद्वादिनां तु जात्यन्तरस्वीकरणेन दोषाभावः द्रव्यादिषण्णां पदार्थानां भेदसाधने वैशेषिकाणां पूर्वपक्षः द्रव्यलक्षणम् गुणलक्षणम् कर्मलक्षणम् सामान्यलक्षणम् विशेषलक्षणम् समवायलक्षणम् द्रव्यादिभेदसाधने प्रयुक्तानां भिन्नप्रत्ययविषयत्वादीनां हेतूनामसिद्धत्वादिदोषपरिहारः जैनानां उत्तरपक्ष: اسم الله الله اللہ اللہ اس لله Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001146
Book TitlePramanprameykalika
Original Sutra AuthorNarendrasen Maharaj
AuthorDarbarilal Kothiya
PublisherBharatiya Gyanpith
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, & Nyay
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy