SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ก ก ก ३६ ७ विषय-सूची द्रव्याद् गुणादीनां भेदे अस्यायं गुण इत्यादिव्यपदेशाभावः व्यपदेशाभावश्च संयोगादिसम्बन्धासंभवात् । द्रव्यगुणयोरयुतसिद्धत्वेन समवायस्वीकारोऽपि न युक्तः अयुतसिद्धिलक्षणस्याप्यनुपपत्तिः गुणगुण्यात्मकं द्रव्यपर्यायात्मकं जात्यन्तरमेव प्रमाणविषय मिति प्रदर्शनम् (उ) परमब्रह्म एव प्रमाणस्य विषय इति वेदान्तिनां मतस्य परीक्षणम् ३६-४२ विधिरेव प्रमाणविषयः, विधिश्च परमब्रह्म एव इति प्रति पादनम् निर्विकल्पकसविकल्पकभेदात् प्रत्यक्षं द्विविधम् ब्रह्मणः निर्विकल्पकप्रत्यक्षविषयत्वम् प्रत्यक्षं विधातृ, न निषेधृ इति प्रतिपादनम् सविकल्पकमपि तत्सद्भावसाधकम् अनुमानादपि तत्सिद्धिः प्रत्यक्षादीनां प्रमाणानां भावविषयत्वमेव अभावप्रमाणस्य तद्विषयस्य चाभावस्य वेदान्तिना निरा करणम् प्रमेयत्वेन हेतुना सर्वस्य तत्त्वस्य विधित्वसाधनम् प्रतिभासमानत्वेन हेतुनाऽपि विधिमात्रस्यैव सिद्धिः आगमोऽपि तदावेदकः अन्यतोऽपि तद्विवर्त्तत्वाद् हेतोः परमपुरुषसिद्धिः सर्वभेदानां तद्विवर्त्तत्वं च सत्त्वरूपान्वयसत्त्वात् जैनैः ब्रह्मरूपस्य विधिमात्रतत्त्वस्य निराकरणम् अद्वैतब्रह्मसाधने प्रमाणाभावः प्रमाणाभ्युपगमे द्वैतसिद्धिप्रसङ्गः ०००PMMMM m m m Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001146
Book TitlePramanprameykalika
Original Sutra AuthorNarendrasen Maharaj
AuthorDarbarilal Kothiya
PublisherBharatiya Gyanpith
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, & Nyay
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy