SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ विषय-सूची لا لا لا لا لا विषयाः पृष्ठाङ्काः मङ्गलाचरणम् तत्त्व-जिज्ञासा १-३ १. प्रमाणतत्त्वपरीक्षा ४-१८ ( अ ) प्रभाकराभिमतस्य ज्ञातृव्यापारस्य प्रामाण्य परीक्षणम् ज्ञातुापारो भिन्नोऽभिन्नो वा भेदे संबन्धासिद्धिः स क्रियात्मकोऽक्रियात्मको वा क्रियात्मकत्वे सा क्रियाऽपि भिन्ना अभिन्ना वा अक्रियात्मकत्वे कथमसौ व्यापारो नाम अभिन्नत्वे तु तयोरेकरूपतापत्तिः पुनरप्यसौ नित्योऽनित्यो वा नित्यत्वेऽर्थक्रियाऽसम्भवः अनित्यत्वे चोत्पादककारणाभावः आत्मन उत्पादककारणत्वाभ्युपगमे तस्य नित्यत्वेन पूर्ववदर्थक्रियानुपपत्तिः ( आ ) सांख्य-योगाभिमताया इन्द्रियवृत्तेः प्रामाण्य परीक्षणम् इन्द्रियवृत्तेरचेतनत्वेन तस्या अर्थप्रमितौ साधकतमत्वायोगः ७ अचेतनत्वं चेन्द्रियाणां प्रकृतिपरिणामत्वात् لا لا لا و س ن و Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001146
Book TitlePramanprameykalika
Original Sutra AuthorNarendrasen Maharaj
AuthorDarbarilal Kothiya
PublisherBharatiya Gyanpith
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, & Nyay
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy