SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ३४ सासनेभ्यः प्रदीपानां घटरूपत्वज्ञान -त्मकमेव सर्वज्ञात्वे कर्तृ - कर्म-क्रिया चक्षुरादि दर्शकप्रापकत्वादपि प्रसारणकारणानि बाधकत्वानुपपत्तेः वस्तुन एकाशनात् त्रुटित अथाभिन्ना चेत् इति प्रमाणं परस्परसापेक्षं प्रमाणप्रमेयकलिका शाश्वतेभ्यः प्रदीपादीनाम् घट-रूप-रूपत्वज्ञान व्यवसायात्मकत्वे कर्तृकरण-क्रिया Jain Education International चाक्षुषादि दर्शकत्व प्रापकत्वावि प्रसारणानि बाधितत्वानुपपत्तेः वस्तुन एव प्रकाशनात् दोनों प्रतियोंमें नहीं है 11 17 37 11 37 77 भवता 77 नाप्यनुमानं तत्साधकम्, तस्य सम्बन्धग्रहणपूर्वकत्वात् । सम्बन्धग्राहकं च न किंचित्प्रमाणमस्ति "" ततः तस्य तत्र द्रव्याणि नवैव किं च, अन्यतोऽपि अनुमान अपि अन्य कितनी ही अशुद्धियोंको मूल ग्रन्थ और उसके जाना जा सकता है । यहाँ उन सबका उल्लेख करना For Private & Personal Use Only १३ १६ १६ २२ २४ २८ ३० ३३ imo be ३४ ४० पृ० ८ a 2 2 w १६ १७ २५ २६ २८ २९ ३५ ३५ ३६ m m ३९ ४५ पाद-टिप्पण से आवश्यक नहीं है । www.jainelibrary.org
SR No.001146
Book TitlePramanprameykalika
Original Sutra AuthorNarendrasen Maharaj
AuthorDarbarilal Kothiya
PublisherBharatiya Gyanpith
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, & Nyay
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy