SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १८ प्रमाणप्रमेयकलिका [ १.६ १७६ १७. अथ 'प्रतिज्ञार्थंकदेशासिद्धत्वाद्धेतोः प्रमाणत्वस्य न प्रकृतसाध्यं प्रति गमकत्वम्, इति मतिः, सापि स्वविकल्पकल्पनाशिल्पिकल्पितैव, प्रतिज्ञार्थकदेशासिद्धत्वस्य दोषाभासत्वात् । का पुनः प्रतिज्ञा, तदेकदेशो वा । धर्मिधर्मसमुदायः प्रतिज्ञा, तदेकदशो धर्मो धर्मी वा स्यात् । न तावद्धर्मः, तस्य सर्वात्मनैवासिद्धत्वात्कथमेकदेशासिद्धत्वम् । धर्मी चेत्, तदपि न साधीयः, तस्य पक्षप्रयोगकालवद्धतुप्रयोगकालेऽपि सिद्धत्वात्कथमसिद्धत्वं नाम । इति न प्रतिज्ञार्थंकदेशासिद्धत्वम् ।। ६१८. अथार्थज्ञानं प्रमाणं चेत् , तस्य किं फलम् । प्रमाणेन फलवता भवितव्यम् , इत्यनालोचितवचनं नैयायिकानाम् । तत्फलं हि साक्षादज्ञाननिवृत्तिः। परम्परया तु हानोपादानोपेक्षा स्वपरावभासि ज्ञानं बाधविवर्जितम् ।'-न्यायावतार का. १ । 'प्रमीयन्तेऽ स्तैिः इति प्रमाणानि ।'-तत्त्वा० भा० १-१२ । 'प्रमाणं स्वार्थनिर्णोतिस्वभावं ज्ञानम् ।'-सन्मतित० टी० पृ०५१८ । 'स्वपरव्यवसायि ज्ञानं प्रमाणम् ।'-प्रमाल० १-२ । 'सम्यगर्थनिर्णयः प्रमाणम् ।'-प्रमाणमी. १-१-२ । स्या० मं० पृ० २२८ । 'सम्यग्ज्ञानं प्रमाणम् ।'-न्या. दी० पृ० ९। १. तुलना-'प्रतिज्ञार्थंकदेशत्वात्पदार्थानां ह्य लिङ्गता।'-मी० श्लो. श्लो० २३२ । 'प्रतिज्ञार्थंकदेशासिद्धो हेतुरिति चेत् , का पुनः प्रतिज्ञा तदेकदेशो वा । धर्मिधर्मसमुदायः प्रतिज्ञा। तदेकदेशो धर्मो धर्मी वा ।'प्रमेयरत्न.पृ० ४० । २. तुलना—'उपेक्षा फलमाद्यस्य शेषस्यादानहानधीः । पूर्वा वाऽज्ञाननाशो वा सर्वस्यास्य स्वगोचरे ॥'.-..-प्राप्तमी० का० १०२ । 'सिद्धप्रयोजनत्वात्केवलिनां सर्वत्रोपेक्षा 'मत्यादेः साक्षात्फलं स्वार्थव्यामोहविच्छेदः "परम्परया हानोपादानसंवित्तिः फलमुपेक्षा वा मत्यादेः।-अष्टश. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001146
Book TitlePramanprameykalika
Original Sutra AuthorNarendrasen Maharaj
AuthorDarbarilal Kothiya
PublisherBharatiya Gyanpith
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, & Nyay
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy