SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ श्री हिमवदाचार्यनिर्मिता स्थविरावली ____ जं रयणिं च णं वद्धमाणो तित्थयरो निव्वुओ, तम्मि य रयणीए जिट्ठस्स इंदभूइस्स अणगारस्स गोयमस्स केवलवरनाणदंसणे समुप्पण्णे । तओ थेरस्स णं अजसुहुम(हम्म)स्स अग्गिवेसायणगुत्तस्स निगंठगणं समप्प इंदभूई वीराओ दुवालसवासेसु विइक्कतेसु निव्वुओ । वीराओ णं वीसेसु वासेसु विइक्कतेसु अज्जसुहम्मा णिव्वुओ । तप्पए अज्जजंबूणामधिज्जो थेरो होत्था, वीराओ सत्तरिवासेसु विइक्कतेसु मयंतरे चउसट्ठीवासेसु विइक्कतेसु पभवसामिणं गणं समप्प अज्जजंबू णिव्वुओ । पभवसामी वि सेजंभवायरियं णियपए ठावित्ता वीराओ पंचहत्तरिवासेसु विइक्कतेसु सग्गं पत्तो। सेजंभवो वि णियपए जसोभदायरियं ठा[व]इत्ता वीराओ णं अडहियन्नवइवासेसु विइक्तेसु सग्गं पत्तो । जसोभद्दो वि णं वीराओ सयाहियडयालीवासेसु विइक्कतेसु सगं पत्तो । तप्पए णं दुवे थेरे अंतेवासी होत्था-अज्जसंभूइविजए माढरसगुत्ते, थेरे अजभद्दबाहू पाइणसगुत्ते । संभूइविजयो वि वीराओ सयाहियछावन्नवासेसु विइक्वंतेसु सगं पत्तो । थेरे णं अजभद्दबाहू वि चरमचउद्दसपुब्विणो सगडालपुत्त-अज्जथूलभदं णियपए ठावइत्ता वीराओ णं सयाहियसत्तरिवासेसु विइक्कतेसु पखेणं भत्तेणं अपाणएणं कुमारगिरिम्मि कलिंगे पडिमं ठिओ सग्गं पत्तो । थेरस्स णं अज्जथूलभद्दस्स दुवे थेरे अंतेवासी होत्था- थेरे अज्जमहागिरी थेरे अजसुहत्थी य । वुच्छिन्ने जिणकप्पे काही जिणकप्पतुलणमिह धीरो । तं वंदे मुणिवसहं महागिरि परमचरणधरं ॥१॥ जिणकप्पिायापरिकम्मं जो कासी जस्स संथवमकासी । कुमरगिरिम्मि सुहत्थी तं अजमहागिरिं वंदे ॥२॥ तेणं कालेणं तेण समएणं समणे भगवं महावीरे विअरइ रायगिहम्मि णयरे । सेणिओ बिंबिसारावरणामधिज्जो णिवो समणस्स भगवओ महावीरस्स समणोवासगो [णायोवेओ सुसड्ढो आसी । पुब्वि णं पासारहाइचलणजुअलपूए गणिग्गंठणिग्गंठीहिं पडिसेविए कलिंगणामधिज्जजणवयमंडण-तित्थभूअ-कुमर-कुमारीणामधिज्ज-पव्वयजुअले तेणं सेणियवरणिवेणं सिरिरिसहेसजिणाहिवस्साईवमणोहरो जिणपासाओ णिम्माइओ होत्था । तम्मि य णं सुवण्णमयी रिसहेसपडिमा सिरिसोहम्मगणहरेहिं पइट्ठिआ आसी । पुणो वि तेणं कालेणं तेणं समएणं तेणेव सेणियवरणिवेणं णिग्गंठाणं णिग्गंठीण य वासावासटुं तम्मि य पव्वयजुअलम्मि अणेगे लेणा उक्किणाइया । तत्थ ठिआ णेगे णिगंठा णिग्गंठिओ णं वासासु धम्मजागरणं कुणमाणा झाणज्झयणजुआ सुहंसुहेणं णाणाविहतवकम्मट्ठिया वासावासं कुणंति। सेणियणिवपुत्तो अजायसत्तू कोणियावरणामधिज्जो णियपिउस्स णं सत्तुभूओ पिउं पंजरम्मि णिक्खिइत्ता चंपेइणामधिजं णयरिं ठावइत्ता तत्थ रज्जं कुणइ। से वि य णं णियपिउ व्व जिणधम्माराहणट्ठो उक्किट्ठो समणोवासओ आसी । तेण वि तित्थभूए कलिंगडे तम्मि य कुमर-कुमारीगिरिजुयले णियणामंकिया पंच लेणा उक्किणाइया । परं पच्छाऽईवलोहाहिमाणाहिदुओ सयं चक्कवट्टित्तमहिलसंतो कयमालदेवमारिओ णरयं पत्तो । वीराओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy