SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ सप्तमं परिशिष्टम् । णं सयरिवासेसु विइक्कतेसु पासस्स णं अरहाओ छट्टे पए थेरे रयणप्पहणामधिज्जे आयरिया संजाया। तेहिं णं उवएसपुरिम्मि एगलक्खाहियअसीइसहस्सा खत्तियपुत्ता पडिबोहिया, जिणधम्म पडिवन्ना उवएसणामधिज्जे वंसे ठाइया । वीराओ णं इगतीसाइवासेसु विइक्कतेसु कोणियपुत्तो उदाइणिवो पाडलिपुतं णयरं ठाइत्ता तत्थ णं मगहाहिवच्चं पालेमाणे चिट्ठइ । तेणं कालेणं तेणं समएणं केणावि तस्स सत्तुणा तं जिणधम्मम्मि दढं सुसढ नाऊण णिगंठवेसं घित्तूण धम्मकहासावणमिसेणेगंतणं तस्सावासं गंतूणेसो उदाइणिवो मारिओ । समणे भगवं महावीरे णिव्वुए सट्ठिवासेसु विइक्कतेसु पढमो गंदणामधिज्जो णाइपुत्तो पगइहिं पाडलिपुत्तम्मि रज्जे ठाइओ । तस्स णं वंसम्मि कमेणं णंदणामधिज्जा णव णिवा जाया । अट्ठमो य णंदो अईवलोहाहिक्कं तो मिच्छत्तंधो णियवेरोयणमाहणमंतिपेरिओ कलिंगविसयं पाडिऊण पुव् ितत्थ तित्थभूअकुमरपव्वयुप्पिं सेणियणिवकारियरिसहेसजिणपासायं भंजिऊण तओ सोवण्णीयउसभजिणपडिमं चित्तूण पाडलिपुत्तम्मि णियणयरे समागओ। तयणंतरं वीराओ इगसयाहियचउवन्नवासेसु विइक्वंतेसु चाणिगाणुणीयो मोरियपुत्तो चंदगुत्तो णवमं णंदणिवं पाडलिपुत्ताओ णिक्कासीय सयं मगहाहिवो जाओ । से णं पुव्विं मिच्छत्तरत्तो सोगयाणुओ समणाणं णिगंठाणं उप्पिं वि दोसी आसी, पच्छा णं चाणिगाणुणीओ जिणधम्मम्मि दढसड्ढो अईवपरक्कमजुओ जुण(व)णाहिवसिलक्किसेणं सद्धिं मित्तीभूओ सयं णियरज्जवित्थरं कुणमाणो विअरइ । तेणं णिय मोरियसंवच्छरो णियरज्जम्मि ठाइओ । वीराओ णं इगसयाहियचउरासीइवासेसु विइक्कंतेसु चंदगुत्तो णिवो परलोअं पत्तो । तेणं कालेणं तेणं समएणं तस्स पुत्तो बिंदुसारो पाडलिपुत्तम्मि रज्जे ठिओ । से णं जिणधम्माराहओ पवरसड्ढो जाओ। पणवीसवासा जाव रजं पाउणित्ता वीराओ णवाहियदुसयवासेसु विइक्वंतेसु धम्माराहणपरो सगं पत्तो। तओ वीराओ णवाहियदुसयवासेसु विइक्कतेसु तस्स पुत्तो असोओ पाडलिपुत्तम्मि रज्जे ठिओ । से वि य णं पुव् िजिणधम्माणुणीओ आसी । पच्छा रजलाहाओ चउवासाणंतरं सुगयसमणपक्खं काऊण णियं दुच्चं पियदंसीणामधिजं ठाइत्ता सुगयपरूवियधम्माराहणपरो जाओ अईवविक्कमाक्कतमहीयलमंडलो से कलिंग-मरहट्ठ-सुरट्ठाइजणवयाणि साहीणाणि किच्चा तत्थ णं सुगयधम्मवित्थरं काऊणाणेगे सुगयविहारा ठाइया जाव पच्छिमगिरिम्मि विज्झायलाइसु सुगयाइसमणसमणीणं वासावासढे अणेगे लेणा उक्किणाइया, अणेगे सुगयपडिमाओ विविहासणट्ठिआ तत्थ ठाइआ। उजिंतसेलाइणाणाठाणेसु णियणामंकिया आणालेहा थूभसिलाईसु उक्किणाइया । सीहल-चीणबंभाइदीवेसु सुगयधम्मवित्थर8 पाडलिपुत्तम्मि णयरे सुगयसमणाणं गणमेलावगं किच्चा तस्स णं सम्मयाणुसारेणं अणेगे सोगयसमणा तत्थ तेण पेसिया। जिणधम्मिणं णिग्गंठ-णिग्गंठीणं वि सम्माणं कुणमाणो से ताणं पइ कया वि दोसं ण पत्तो । इम्मस्साऽसोअणिवस्साणेगाणं पुत्ताणं मज्झे कुणालणामधिज्जो पुत्तो रजारिहो हुत्था । तं णं विमाउओ अहिखिजमाणं णाऊणाऽसोएण णिवेण णियपगिइजुओ से अवंतीणयरीए ठाइओ । परं विमाउपओगेणं तत्थ से अंधीभूओ । तमढे सोच्चा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy