SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ सप्तमं परिशिष्टम् । ॥ श्री सिद्धाचलमण्डनऋषभदेवस्वामिने नमः ॥ ॥ श्री शान्तिनाथस्वामिने नमः ॥ श्री शंखेश्वरपार्श्वनाथाय नमः ॥ श्री चारूपपार्श्वनाथाय नमः। ॥ श्री गौतमस्वामिने नमः ॥ श्री महावीरस्वामिने नमः ॥ श्री सद्गुरुभ्यो नमः ॥ श्री हिमवदाचार्यनिर्मिता स्थविरावली नमिऊण वद्धमाणं तित्थयरं तं परं पयं पत्तं । इंदभूई गणनाहं कहेमि थेरावली कमसो ॥१॥ सोहम्मं मुणिनाहं पढमं वंदे सुभत्तिसंजुत्तो । जस्सेसो परिवाओ(रो) कप्परुक्खु व्व वित्थरिओ ॥२॥ तप्पयलंकरणं तं जंबूणामं महामुणिं वंदे । चरमं केवलिणं खु जिणमयगयणंगणे मित्तं ॥३॥ पभवं मुणिगणपवरं सुरवरगणवंदियं नमसामि । जस्स कित्तिवित्थारो अज्ज वि भाइ तिहुयणे सयले ॥४॥ सिजंभवं मुणिदं तप्पयगयणे पभायरं वंदे । मणगढें पविरइयं सुयं दसवेआलियं जेण ॥५॥ जसभद्दो मुणिपवरो तप्पयसोहंकरो परो जाओ । अट्ठमणंदो मगहे रज्जं कुणइ तया अइलोही ॥६॥ वंदे संभूइविजयं भद्दबाहुं तहा मुणिं पवरं । चउद्दसपुव्वीणं खु(खलु), चरमं कयसुत्त-निज्जुत्तिं ॥७॥ थूलभद्दो मुणिंदो पयंडामयणासिंधुरंकुसो जयइ । विउला जस्स य कित्ति(त्ती), तिलोयमज्झे सुवित्थरिआ ॥८॥ अजमहागिरिथेरं वंदे जिणकप्पिणं मुणिं पढमं । अजसुहत्थिं थेरं थेरकप्पिणं तहा नाहं ॥९॥ सुट्टिय-सुप्पडिवुड्ढे(बुद्ध) अज्जे दुन्ने वि ते नमसामि । भिक्खुरायकलिंगाहिवेण सम्माणिए जिढे ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy