SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ 10 २९० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे तिण्णेव गाउयाइं चेतियरुक्खो जिणस्स उसभस्स । सेसाणं पुण रुक्खा सरीरतो बारसगुणा उ ॥१११॥ सच्छत्ता सपडागा सवेइया तोरणेहिं उववेया । सुरअसुरगरुलमहियाण चेतियरुक्खा जिणवराणं ॥११२॥ एतेसि णं चउवीसाए तित्थकराणं चउवीसं पढमसीसा होत्था, तंजहापढमेत्थ उसभसेणे बितिए पुण होइ सीहसेणे उ । चारू य वजणाभे चमरे तह सुव्वय विदब्भे ॥११३॥ दिण्णे वाराहे पुण आणंदे गोत्थुभे सुहम्मे य । मंदर जसे अरिट्टे चक्काउह सयंभु कुंभे य ॥११४॥ भिसए य इंद कुंभे वरदत्ते दिण्ण इंदभूती य । उदितोदितकुलवंसा विसुद्धवंसा गुणेहिं उववेया । तित्थप्पवत्तयाणं पढमा सिस्सा जिणवराणं ॥११५॥ एतेसि णं चउवीसाए तित्थकराणं चउवीसं पढमसिस्सिणीओ होत्था, तंजहा15 बंभी फग्गू सम्मा अतिराणी कासवी रती सोमा । सुमणा वारुणि सुलसा धारणि धरणी य धरणिधरा ॥११६॥ पउमा सिवा सुयी अंजू भावितप्पा य रक्खिया । बंधू पुप्फवती चेव अजा वणिला य आहिया ॥११७॥ जक्खिणी पुप्फचूला य चंदणजा य आहिता । 20 उदितोदितकुलवंसा विसुद्धवंसा गुणेहिं उववेया । तित्थप्पवत्तयाणं पढमा सिस्सी जिणवराणं ॥११८॥ [टी०] एते च पूर्वोदिता अर्थाः समवसरणस्थितेन भगवता देशिता इति समवसरणवक्तव्यतामाह- ते णमित्यादि, इह णकारौ वाक्यालङ्कारार्थों, अतस्ते इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy