SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ २८९ [सू० १५७] शिबिका-तीर्थकरसहदीक्षित-भिक्षा-चैत्यवृक्षादिवर्णनम् । पुस्से पुणव्वसू पुण णंदे सुणंदे जए य विजए य । पउमे य सोमदेवे महिंददत्ते य सोमदत्ते य ॥१०१॥ अपरातिय वीससेणे वीसतिमे होति उसभसेणे य । दिण्णे वरदत्ते धन्ने बहुले य आणुपुव्वीए ॥१०२॥ एते विसुद्धलेसा जिणवरभत्तीय पंजलिउडाओ । तं कालं तं समयं पडिलाभेती जिणवरिंदे ॥१०३॥ संवच्छरेण भिक्खा० [लद्धा उसभेण लोगणाहेण । सेसेहिं बीयदिवसे लद्धाओ पढमभिक्खाओ ॥१०४॥] गाहा । उसभस्स पढमभिक्खा० [खोयरसो आसि लोगणाहस्स । सेसाणं परमण्णं अमयरसरसोवमं आसि ॥१०५॥] गाहा । 10 सव्वेसि पि जिणाणं जहियं लद्धातो पढमभिक्खातो । तहियं वसुधारातो सरीरमेत्तीओ वुट्ठातो ॥१०६॥ एतेसि णं चउवीसाए तित्थकराणं चउवीसं चेतियरुक्खा होत्था, तंजहाणग्गोह सत्तिवण्णे साले पियते पियंगु छत्तोहे । सिरिसे य णागरुक्खे माली य पिलुंक्खुरुक्खे य ॥१०७॥ 15 तेंदुग पाडलि जंबू आसोत्थे खलु तहेव दधिवण्णे । णंदीरुक्खे तिलए अंबगरुक्खे असोगे य ॥१०८॥ चंपय बउले य तहा वेडसरुक्खे तहा य धायईरुक्खे । साले य वद्धमाणस्स चेतियरुक्खा जिणवराणं ॥१०९॥ बत्तीसतिं धणूइं चेतियरुक्खो उ वद्धमाणस्स । णिच्चोउगो असोगो ओच्छन्नो सालरुक्खेणं ॥११०॥ १. तुलना- “सव्वेहिं पि जिणेहिं, जहि लद्धाओ पढमभिक्खाओ । तहि वसुहाराओ, वुट्ठाओ पुप्फवुट्टीओ ॥३३१॥ अद्धतेरसकोडी उक्कोसा तत्थ होइ वसुहारा । अद्धतेरस लक्खा, जहण्णिआ होइ वसुहारा ॥३३२।।" इति आवश्यकनिर्युक्तौ ।। 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy