SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ २८८ 5 . 10 आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे अभयकर णिव्वुतिकरी मणोरमा तह मणोहरा चेव । देवकुरु उत्तरकुरा विसाल चंदप्पभा सीया ॥९०॥ एतातो सीयातो सव्वेसिं चेव जिणवरिंदाणं । सव्वजगवच्छलाणं सव्वोतुकसुभाए छायाए ॥११॥ पुव्विं उक्खित्ता माणुसेहिं सा हट्ठरोमकूवेहिं । पच्छा वहंति सीयं असुरिंद-सुरिंद-नागिंदा ॥१२॥ चलचवलकुंडलधरा सच्छंदविउव्वियाभरणधारी । सुर-असुरवंदियाणं वहंति सीयं जिणिंदाणं ॥१३॥ पुरतो वहंति देवा नागा पुण दाहिणम्मि पासम्मि । पच्चत्थिमेण असुरा गरुला पुण उत्तरे पासे ॥१४॥ उसभो य विणीताए बारवतीए अरिट्ठवरणेमी । अवसेसा तित्थकरा णिक्खंता जम्मभूमीसु ॥१५॥ सव्वे वि एगदूसेण [णिग्गया जिणवरा चउव्वीसं । ण य णाम अण्णलिंगे ण य गिहिलिंगे कुलिंगे य ॥९६॥] गाहा । एक्को भगवं वीरो पासो मल्ली [य तिहिं तिहिं सएहिं । भगवं पि वासुपुजो छहिं पुरिससएहिं निक्खंतो ॥९७॥] गाहा । उग्गाणं भोगाणं रातिण्णा[णं च खत्तियाणं च ।। चाहिं सहस्सेहिं उसभो सेसा उ सहस्सपरिवारा ॥९८॥] गाहा । सुमतित्थ णिच्चभत्तेण [णिग्गओ वासुपुज्जो जिणो चउत्थेणं । पासो मल्ली वि य अट्टमेण सेसा उ छट्टेणं ॥९९॥] गाहा । एतेसि णं चउवीसाए तित्थकराणं चउवीसं पढमभिक्खादेया होत्था, तंजहा सेजंस बंभदत्ते सुरिंददत्ते य इंददत्ते य । तत्तो य धम्मसीहे सुमित्ते तह धम्ममित्ते य ॥१०॥ 15 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy