SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ २२५ [सू० १४१] ज्ञाताधर्मकथावर्णनम् । अन्यथा तद्विगुणत्वे द्वे लक्षे अष्टाशीतिः सहस्राणि च भवन्तीति ॥५॥ सू० १४१] से किं तं णायाधम्मकहाओ ? णायाधम्मकहासु णं णायाणं णगराई, उजाणा, चेतियाई, वणसंडा, रायाणो, अम्मापितरो, समोसरणाई, धम्मायरिया, धम्मकहातो, इहलोइया पारलोइया इड्डिविसेसा, भोगपरिच्चाया, पव्वजातो, सुतपरिग्गहा, तवोवहाणाइं, परियागा, संलेहणातो, 5 भत्तपच्चक्खाणाई, पाओवगमणाई, देवलोगगमणाई, सुकुलपच्चायाती, पुण बोहिलाभो, अंतकिरियातो य आघविज्जति जाव नायाधम्मकहासु णं पव्वइयाणं विणयकरणजिणसामिसासणवरे संजमपतिण्णापालणधिइमतिववसायदुब्बलाणं तवनियमतवोवहाणरणदुद्धरभरभग्गाणिसहाणिसट्ठाणं घोरपरीसहपराजियासहप[पारद्धरुद्धसिद्धालयमग्गनिग्गयाणं विसयसुहतुच्छ आसावसदोस- 10 मुच्छियाणं विराहियचरित्तणाणदंसणजतिगुणविविहप्पगारणिस्सारसुन्नयाणं संसारअपारदुक्खदुग्गतिभवविविहपरंपरापवंचा, धीराण य जियपरीसहकसायसेण्णधितिधणियसंजमउच्छाहनिच्छियाणं आराहियणाणदंसणचरित्तजोगणिस्सल्लसुद्धसिद्धालयमग्गमभिमुहाणं सुरभवणविमाणसोक्खाई अणोवमाई भोत्तूण चिरं च भोगभोगाणि ताणि दिव्वाणि महरिहाणि ततो य 15 कालक्कमचुयाणं जह य पुणो लद्धसिद्धिमग्गाणं अंतकिरिया, चलियाण य सदेवमाणुसधीरकरणकारणाणि बोधणअणुसासणाणि गुणदोसदरिसणाणि, दिटुंते पच्चये य सोऊण लोगमुणिणो जह य ट्ठिय सासणम्मि जरमरणणासणकरे, आराहितसंजमा य सुरलोगपडिनियत्ता उति जह सासतं सिवं सव्वदुक्खमोक्खं, एते अण्णे य एवमादित्थ वित्थरेण य । 20 णायाधम्मकहासु णं परित्ता वायणा, संखेज्जा अणुओगदारा जाव संखेजातो संगहणीतो । से णं अंगठ्ठताए छटे अंगे, दो सुतखंधा, एकूणवी(ती?)सं अज्झयणा, ते समासतो दुविहा पण्णत्ता, तंजहा- चरिता य कडता य । दस धम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पंच पंच अक्खाइयसताई, १. एकूणतीसं खं०अटी० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy