SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ २२२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे द्रव्यादिभेदाद् विंशतिर्वा, श्रोत्रादिच्छिद्राद्यपेक्षयाऽष्टौ वा, कषायाः क्रोधादयः आहारश्चोच्छ्वासश्चेत्यादिद्व(ई)न्द्वस्ततः कषायशब्दात् प्रथमाबहुवचनलोपो द्रष्टव्यः, तथा विविधा च जीवयोनिः सचित्तादिकं जीवानामुत्पत्तिस्थानम्, तथा विष्कम्भोत्सेध-परिरयप्रमाणं विधिविशेषाश्च मन्दरादीनां महीधराणामिति, तत्र 5 विष्कम्भो विस्तार उत्सेध: उच्चत्वं परिरय: परिधिः, विधिविशेषा इति विधयो भेदा यथा मन्दरा जम्बूद्वीपीय-धातकीखण्डीय-पौष्करार्द्धिकभेदात् त्रिधा तद्विशेषस्तु जम्बूद्वीपको लक्षोच्चः शेषास्तु पञ्चाशीतिसहस्रोच्छ्रिता इति, एवमन्येष्वपि भावनीयम्, तथा कुलकर-तीर्थकर-गणधराणां तथा समस्तभरताधिपानां चक्रिणां चैव तथा चक्रधर-हलधराणां च विधिविशेषाः इति योगः, तथा वर्षाणां च भरतादिक्षेत्राणां 10 निर्गमाः पूर्वेभ्यः उत्तरेषामाधिक्यानि, समाए त्ति समवाये चतुर्थे अङ्गे वर्णिता इति प्रक्रमः, अथैतन्निगमयन्नाह- एते चोक्ताः पदार्था अन्ये च घन-तनुवातादयः पदार्थाः, एवमादयः एवंप्रकाराः अत्र समवाये विस्तरेणार्थाः समाश्रीयन्ते, अविपरीतस्वरूपगुणभूषिता बुद्धयाऽङ्गीक्रियन्त इत्यर्थः, अथवा समस्यन्ते कुप्ररूपणाभ्यः सम्यक् प्ररूपणायां क्षिप्यन्ते, शेष निगदसिद्धमा निगमनादिति ॥५॥ 15 [सू० १४०] से किं तं वियाहे ? वियाहेणं ससमया विआहिजंति, परसमया विआहिजंति, ससमय-परसमया विआहिजंति, जीवा विआहिजंति, अजीवा विआहिज्जति, जीवाजीवा विआहिज्जति, लोए विआहिज्जति, अलोए वियाहिजति । वियाहेणं नाणाविहसुर-नरिंद-रायरिसि-विविहसंसइय पुच्छियाणं जिणेण वित्थरेण भासियाणं दव्वगुणखेत्तकालपजवपदेस20 परिणामजहत्थिभावअणुगमनिक्खेवणयप्पमाण-सुनिउणोवक्कमविविहप्पकारपागडपयंसियाणं लोगालोगप्पगासियाणं संसारसमुरुंदउत्तरणसमत्थाणं सुरवतिसंपूजियाणं भवियजणपयहियया-भिनंदियाणं तमरयविद्धंसणाणसुदिट्ठदीवभूयईहामतिबुद्धिवद्धणाणं छत्तीससहस्समणूणयाणं वागरणाण दसणाओ सुयत्थबहुविहप्पगारा सीसहितत्थाय गुणहत्था । वियाहस्स णं 25 परित्ता वायणा जाव अंगठ्ठताए पंचमे अंगे, एगे सुतक्खंधे, एगे साइरेगे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy