SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ [सू० ९७-९८] सप्तनवति-अष्टनवतिस्थानके । १९३ षोडशोत्तरे भवतः २१६, तयोरर्धीकृतयोरष्टोत्तरं शतं भवति १०८, ततश्च शङ्कुप्रमाणे १२ऽपनीते षण्णवतिरङ्गुलानि लभ्यन्ते इति ॥९६।। [सू० ९७] मंदरस्स णं पव्वतस्स पच्चत्थिमिल्लातो चरिमंतातो गोथुभस्स णं आवासपव्वयस्स पच्चत्थिमिल्ले चरिमंते एस णं सत्ताणउतिं जोयणसहस्साइं अबाधाते अंतरे पण्णत्ते । एवं चउद्दिसि पि । 5 अट्ठण्हं कम्मपगडीणं सत्ताणउतिं उत्तरपगडीतो पण्णत्तातो । हरिसेणे णं राया चाउरंतचक्कवट्टी देसूणाई सत्ताणउतिं वाससयाई अगारवासमज्झावसित्ता मुंडे भवित्ता णं अगारातो जाव पव्वतिते । [टी०] अथ सप्तनवतिस्थानके किञ्चिद् विचार्यते, मंदरेत्यादेर्भावार्थोऽयम्- मेरोः पश्चिमान्तात् जम्बूद्वीपान्तः पञ्चपञ्चाशत् सहस्राणि ततो द्विचत्वारिंशता गोस्तुभ इति 10 यथोक्तमेवान्तरमिति । हरिषेणो दशमचक्रवर्ती देशोनानि सप्तनवतिं वर्षशतानि गृहमध्युषितस्त्रीणि चाधिकानि प्रव्रज्यां पालितवान् दशवर्षसहस्रत्वात्तदायुष्कस्येति ॥९७।। [सू० ९८] नंदणवणस्स णं उवरिल्लातो चरिमंतातो पंडयवणस्स हेट्ठिल्ले चरिमंते एस णं अट्ठाणउतिं जोयणसहस्साइं अबाहाए अंतरे पण्णत्ते । ___ मंदरस्स णं पव्वतस्स पच्चत्थिमिल्लातो चरिमंतातो गोथुभस्स 15 आवासपव्वतस्स पुरथिमिल्ले चरिमंते एस णं अट्ठाणउतिं जोयणसहस्साइं अबाहाए अंतरे पण्णत्ते । एवं चउदिसि पि । दाहिणभरहड्डस्स णं धणुपट्टे अट्ठाणउतिं जोयणसयाई किंचूणाई आयामेणं पण्णत्ते । उत्तरातो णं कट्ठातो सूरिए पढमं छम्मासं अयमीणे एकूणपन्नासतिमे 20 मंडलगते अट्ठाणउतिं एक्कसट्ठिभागे मुहुत्तस्स दिवसखेत्तस्स निवुढेत्ता रयणिखेत्तस्स अभिनिवुड्ढेत्ता णं सूरिए चारं चरति । दक्खिणातो णं कट्ठातो सूरिए दोच्चं छम्मासं अयमीणे एक्कूणपन्नासतिमे मंडलगते अट्ठाणउतिं एकसट्ठिभाए मुहुत्तस्स रयणिखेत्तस्स निवुड्ढेत्ता दिवसखेत्तस्स अभिनिवुड्हेत्ता णं सूरिए चारं चरति । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy