SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ १६५ [सू० ७२] द्विसप्ततिस्थानकम् । आभरणविहिं २६, तरुणीपडिकम्मं २७, इत्थीलक्खणं २८, पुरिसलक्खणं २९, हयलक्खणं ३०, गयलक्खणं ३१, गोणलक्खणं ३२, कुक्कुडलक्खणं ३३, मेंढयलक्खणं ३४, चक्कलक्खणं ३५, छत्तलक्खणं ३६, दंडलक्खणं ३७, असिलक्खणं ३८, मणिलक्खणं ३९, काकणिलक्खणं ४०, चम्मलक्खणं ४१, चंदचरियं ४२, सूरचरितं ४३, राहुचरितं ४४, गहचरितं 5 ४५, सोभाकरं ४६, दोभाकरं ४७, विजागतं ४८, मंतगयं ४९, रहस्सगयं ५०, सभावं ५१, चारं ५२, पडिचारं ५३, वूहं ५४, पडिवूहं ५५, खंधावारमाणं ५६, नगरमाणं ५७, वत्थुमाणं ५८, खंधावारनिवेसं ५९, नगरनिवेसं ६०, वत्थुनिवेसं ६१, ईसत्थं ६२, छरुपगयं ६३, आससिक्खं ६४, हत्थिसिक्खं ६५, धणुव्वेयं ६६, हिरण्णवायं, सुवण्णवायं, मणिपागं, धाउपागं ६७, 10 बाहुजुद्धं, दंडजुद्धं, मुट्ठिजुद्धं, अट्ठिजुद्धं, जुद्धं, निजुद्धं, जुद्धातिजुद्धं ६८, सुत्तखेड्डं, नालियाखेड्डु, वट्टखेड्डु, धम्मखेडं ६९, पत्तच्छेनं, कडगच्छेजं, पत्तगच्छेजं ७०, सजीवं, निजीवं ७१, सउणरुतमिति ७२ । ___ संमुच्छिमखहयरपंचेंदियतिरिक्खजोणियाणं उक्कोसेणं बावत्तरिं वाससहस्साइं ठिती पण्णत्ता । [टी०] अथ द्विसप्ततिस्थानके किमपि लिख्यते, सुवर्णकुमाराणां द्विसप्ततिर्लक्षाणि, कथम् ?, दक्षिणनिकाये अष्टत्रिंशदुत्तरनिकाये तु चतुस्त्रिंशदिति । नागसाहस्सीओ त्ति नागकुमारदेवसहस्राणि वेलां षोडशसहस्रप्रमाणामुत्सेधतो विष्कम्भतश्च दशसहसमानां लवणजलधिशिखां बाह्यां धातकीखण्डद्वीपाभिमुखीम्। महावीरो द्विसप्ततिं वर्षाण्यायुः पालयित्वा सिद्धः, कथम् ?, त्रिंशद् गृहस्थभावे, द्वादश सार्द्धानि पक्षश्च छद्मस्थभावे, 20 देशोनानि त्रिंशत् केवलित्वे इति द्विसप्ततिः । अयलभाय त्ति महावीरस्य नवमो गणधरः, तस्यायुर्द्विसप्ततिर्वर्षाणि, कथम् ? षट्चत्वारिंशद् गृहस्थत्वे, द्वादश छद्मस्थतायाम्, चतुर्दश केवलित्वे इति । पुष्करार्द्ध द्विसप्ततिश्चन्द्राः, तत्रैकस्यां पङ्क्तौ षट्त्रिंशदन्यस्यां च तावन्त एवेत्येवमिति । बावत्तरिं कलाओ त्ति कलनानि कलाः, 15 १. द्विसप्ततिवर्षा जे२ विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy