SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ १६४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे 5 एआ आउट्टीओ सव्वाओ माघमासम्मि ॥ [ज्योतिष्क० २५०-२५१] त्ति । दक्षिणायनदिनानि चैवम्पढमा बहुलपडिवए १ बीया बहुलस्स तेरसीदिवसे २ । सुद्धस्स य दसमीए ३ बहुलस्स य सत्तमीए ४ उ ॥ सुद्धस्स चउत्थीए पवत्तए पंचमी उ आउट्टी । एया आउट्टीओ सव्वाओ सावणे मासे ॥ [ज्योतिष्क० २४७-२४८] त्ति । वीरियपुव्वस्स त्ति तृतीयपूर्वस्य, पाहुड त्ति प्राभृतमधिकारविशेषः । अजिएत्यादि, तस्य हि अष्टादश पूर्वलक्षाणि कुमारत्वं त्रिपञ्चाशच्चैकपूर्वाङ्गाधिका राज्यमित्येकसप्ततिः, इह च पूर्वाङ्गमधिकमल्पत्वान्न विवक्षितमिति । सगरो द्वितीयश्चक्रवर्ती 10 अजितस्वामिकालीनः ॥७१।। [सू० ७२] बावत्तरि सुवण्णकुमारावाससतसहस्सा पण्णत्ता । लवणस्स समुद्दस्स बावत्तरिं नागसाहस्सीतो बाहिरियं वेलं धारेंति । समणे भगवं महावीरे बावत्तरिं वासाइं सव्वाउयं पालयित्ता सिद्ध बुद्ध जाव प्पहीणे । 15 थेरे णं अयलभाया बावत्तरिं वासाइं सव्वाउयं पालयित्ता सिद्धे जाव प्पहीणे । ___ अन्भंतरपुक्खरद्धे णं बावत्तरिं चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा, बावत्तरिं सूरिया तवइंसु वा तवइंति वा तवइस्संति वा । ___ एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स बावत्तरि पुरवरसाहस्सीतो 20 पण्णत्तातो। बावत्तरिं कलातो पण्णत्तातो, तंजहा- लेहं १, गणितं २, रूवं ३, नर्से ४, गीयं ५, वाइतं ६, सरगयं ७, पुक्खरगयं ८, समतालं ९, जूयं १०, जाणवयं ११, पोरेकव्वं १२, अट्ठावयं १३, दयमट्टियं १४, अण्णविधिं १५, पाणविधिं १६, लेणविहिं १७, सयणविहिं १८, अजं १९, पहेलियं २०, 25 मागधियं २१, गाधं २२, सिलोगं २३, गंधजुत्तिं २४, मधुसित्थं २५, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy