SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ १५४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे त्रिषष्टि-चतुःषष्टिस्थानके । हरिवास-रम्मयवासेसु मणूसा तेवट्ठीए रातिदिएहिं संपत्तजोव्वणा भवंति। निसढे णं पव्वते तेवहिँ सूरोदया पण्णत्ता । एवं नीलवंते वि । [टी०] अथ त्रिषष्टिस्थानकम्, तत्र संपत्तजोव्वण त्ति मातापितृपरिपालनानपेक्षा इत्यर्थः । निसहे णमित्यादि, किल सूर्यमण्डलानां चतुरशीत्यधिकशतसंख्यानां 5 मध्यात् जम्बूद्वीपस्य पर्यन्तिमे अशीत्युत्तरे योजनशते पञ्चषष्टिर्भवति, तत्र च निषधवर्षधरपर्वतस्योपरि नीलवद्वर्षधरस्य चोपरि त्रिषष्टिः सूर्योदयाः सूर्योदयस्थानानि सूर्यमण्डलानीत्यर्थः, तदन्ये तु द्वे जगत्या उपरि, शेषाणि तु लवणे त्रिषु त्रिंशदधिकेषु योजनशतेषु भवन्तीति भावार्थः ॥६३॥ [सू० ६४] अट्ठमिया णं भिक्खुपडिमा चउसट्ठीए रातिदिएहिं दोहि य 10 अट्ठासीतेहिं भिक्खासतेहिं अहासुत्तं जाव भवति । चउसहिँ असुरकुमारावाससतसहस्सा पण्णत्ता । चमरस्स णं रण्णो चउसद्धिं सामाणियसाहस्सीतो पण्णत्तातो । सव्वे वि णं दधिमुहपव्वया पल्लासंठाणसंठिता सव्वत्थ समा विक्खंभुस्सेहेणं चउसहिँ चउसहिँ जोयणसहस्साई पण्णत्ता ।। 15 सोहम्मीसाणेसु बंभलोए य तीसु कप्पेसु चउसहिँ विमाणावाससतसहस्सा पण्णत्ता । सव्वस्स वि य णं रण्णो चाउरंतचक्कवहिस्स चउसट्ठीलट्ठीए महग्धे मुत्तामणिमए हारे पण्णत्ते । [टी०] अथ चतुःषष्टिस्थानकम्, अद्वेत्यादि, अष्टावष्टमानि दिनानि यस्यां 20 साऽष्टाष्टमिका, यस्यां हि अष्टौ दिनाष्टकानि भवन्ति तस्यामष्टावष्टमानि भवन्त्येवेति, भिक्षुप्रतिमा अभिग्रहविशेषः, अष्टावष्टकानि यतोऽसौ भवत्यतश्चतुःषष्ट्या रात्रिंदिवैः सा पालिता भवति, तथा प्रथमेऽष्टके प्रतिदिनमेकैका भिक्षा, एवं द्वितीये द्वे द्वे, यावदष्टमे अष्टावष्टाविति सङ्कलनया द्वे शते भिक्षाणामष्टाशीत्यधिके भवतः, अत उक्तम्१. दिनानि साऽष्टाष्टमिका यस्यां हि खं० । दिनानि यस्यां हि जे१,२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy