SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ १५२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे आवश्यके तु षट्षष्टिरुक्तेति मतान्तरमिदमपीति । सुक्कपक्खस्सेत्यादि, शुक्लपक्षस्य सम्बन्धी चन्द्रो द्विषष्टिं भागान् प्रतिदिनं वर्द्धते, एवं कृष्णपक्षे चन्द्रः परिहीयते, अयं चार्थः सूर्यप्रज्ञप्त्यामप्युक्तः, तथाहिकिण्हं राहुविमाणं निच्चं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं हेट्ठा चंदस्स तं चरइ ॥ बावहिँ बावहिँ दिवसे दिवसे उ सुक्कपक्खस्स । जं परिवड्वइ चंदो खवेइ तं चेव कालेणं ॥ पन्नरसइभागेण य चंदं पण्णरसमेव तं वरइ । पण्णरसइभागेण य पुणो वि तं चेव वक्कमइ ॥ 10 एवं वड्डइ चंदो परिहाणी एव होइ चंदस्स । कालो वा जोण्हा वा एयणुभावेण चंदस्स ॥ [सूर्यप्र० १९] तथा तत्रैवोक्तम् - सोलस भागे काऊण उडुवई हायएत्थ पन्नरसं । तेत्तियमेत्ते भागे पुणो वि परिवहई जोण्हं ॥ [ज्योतिष्क० १११] ति । 15 तदेवं भणितद्वयानुसारेणानुमीयते यथा चन्द्रमण्डलस्य एकत्रिंशदुत्तर नवशतभागविकल्पितस्य एकोऽशोऽवस्थित एवास्ते, शेषाः प्रतिदिवसं द्विषष्टिं द्विषष्टिं कृत्वा वर्धन्ते, ततः पञ्चदशे चन्द्रदिने सर्वे समुदिता भवन्ति, पुनस्तथैव हीयन्ते पञ्चदशे दिने एकावशेषा भवन्तीति वचनद्वयसामर्थ्यलभ्यं व्याख्यानमेतत् । जीवाभिगमे तु 'बावडिं बावडिं' गाहा तथा ‘पन्नरसतिभागेणं' गाहा एते गाथे इत्थं व्याख्याते - 20 बावडिं बावडिं इत्यत्र द्विषष्टिर्द्विषष्टि गानां दिवसे दिवसे च प्रत्यहमित्यर्थः, शुक्लपक्षस्य सम्बन्धिनि, यत् परिवर्द्धते चन्द्रश्चतुरः साधिकान् द्विषष्टिभागान्, क्षपयति तदेव कालेन, एतदेवाह- पन्नरस इत्यादिना, चन्द्रविमानं द्विषष्टिभागान् क्रियते ततः १. दृश्यतामत्र पृ०१४० टि०३ ॥ २. द्विषष्टिभागान् जे१खं०हे१ ॥ ३. इमाश्चतम्रो गाथाः सूर्यप्रज्ञप्तौ एकोनविंशतितमे प्राभृते सन्ति । तत्र च ‘कालो वा जोण्हो वा' इति पाठः । प्रागपि उद्धृतेयं गाथा ज्योतिष्करण्डकात्, दृश्यतां पृ० ६० पं० ६ टि० २ ॥ किन्तु ‘तथा तत्रैवोक्तम्' इति पाठेन अत्र सूर्यप्रज्ञप्तेः प्रकृतत्वात् ‘सूर्यप्रज्ञप्तावेव उक्तम्' इत्यर्थः सूच्यते, किन्तु सूर्यप्रज्ञप्तौ चन्द्रप्रज्ञप्तौ वा नेयं गाथा कुत्रापि समुपलभ्यते ॥ ४. दृश्यतां पृ०६० टि०२।। ५. व्याख्यायेते हे२ ।। ६. द्विषष्टिर्द्विषष्टिभागानां जे१ । द्विषष्टि गानां खं० । द्विषष्टिभागानां हे१,२। (द्विषष्टिं द्विषष्टिं भागानां ?) ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy