SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ [सू० ४४-४५] चतुश्चत्वारिंशत्-पञ्चचत्वारिंशत्स्थानके । १३७ विमलस्स णं अरहतो चोत्तालीसं पुरिसजुगाई अणुपट्टिसिद्धाइं जाव प्पहीणाई। धरणस्स णं नागिंदस्स नागरण्णो चोत्तालीसं भवणावाससयसहस्सा पण्णत्ता। महालियाए णं विमाणपविभत्तीए चउत्थे वग्गे चोत्तालीसं उद्देसणकाला 5 पण्णत्ता । [टी०] चतुश्चत्वारिंशत्स्थानकेऽपि किञ्चिल्लिख्यते, चतुश्चत्वारिंशत् इसिभासिय त्ति ऋषिभाषिताध्ययनानि कालिकश्रुतविशेषभूतानि दियलोयचुयाभासिय त्ति देवलोकाच्च्युतैः ऋषीभूतैराभाषितानि देवलोकच्युताभाषितानि, क्वचित्पाठः देवलोयचुयाणं इसीणं चोयालीसं इसिभासियज्झयणा पण्णत्ता। 10 पुरिसजुगाई ति पुरुषाः शिष्य-प्रशिष्यादिक्रमव्यवस्थिता युगानीव कालविशेषा इव क्रमसाधर्म्यात् पुरुषयुगानि, अणुपट्टि त्ति आनुपूर्व्या अणुबन्धं ति पाठान्तरे तृतीयादर्शनादनुबन्धेन सातत्येन सिद्धानि जाव त्ति करणाद् ‘बुद्धाई मुत्ताई अंतकडाई सव्वदुक्खप्पहीणाई' ति दृश्यम् । महालियाए णं विमाणपविभत्तीए चतुर्थे वर्गे चतुश्चत्वारिंशदुद्देशनकालाः प्रज्ञप्ताः ॥४४॥ 15 [सू० ४५] समयखेत्ते णं पणतालीसं जोयणसतसहस्साई आयामविक्खंभेणं पण्णत्ते। सीमंतए णं नरए पणतालीसं जोयणसतसहस्साइं आयामविक्खंभेणं पण्णत्ते। एवं उडुविमाणे पण्णत्ते । ईसिपब्भारा णं पुढवी पण्णत्ता एवं चेव । धम्मे णं अरहा पणतालीसं धणूई उटुंउच्चत्तेणं होत्था । 20 मंदरस्स णं पव्वतस्स चउद्दिसिं पि पणतालीसं पणतालीसं जोयणसहस्साई अबाधाते अंतरे पण्णत्ते । सव्वे वि णं दिवड्डखेत्तिया नक्खत्ता पणतालीसं मुहुत्ते चंदेण सद्धिं जोगं जोएंसु वा जोएंति वा जोइस्संति वा १. जावं ति खंसं० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy