SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ १३६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे त्रिचत्वारिंशत्स्थानकम् । जातौ जीवदेहेषु स्त्र्यादिलिङ्गाकारनियमो भवति तत् सूत्रधारसमानं निर्माणनामेति, पञ्चम-छट्ठीओ समाओ त्ति दुःषमा एकान्तदुःषमा चेत्यर्थः, पढम-बीयाउ त्ति एकान्तदुःषमा दुःषमा चेति ॥४२॥ [सू० ४३] तेतालीसं कम्मविवागज्झयणा पण्णत्ता । 5 पढम-चउत्थ-पंचमासु तीसु पुढवीसु तेतालीसं निरयावाससयसहस्सा पण्णत्ता । जंबुद्दीवस्स णं दीवस्स पुरथिमिल्लाओ चरिमंताओ गोथुभस्स णं आवासपव्वतस्स पुरथिमिल्ले चरिमंते एस णं तेयालीसं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते । एवं चउद्दिसिं पि दोभासे संखे दयसीमे । 10 महालियाए णं विमाणपविभत्तीए ततिए वग्गे तेतालीसं उद्देसणकाला पण्णत्ता । [टी०] त्रिचत्वारिंशत्स्थानकेऽपि किञ्चिल्लिख्यते, कम्मविवागज्झयण त्ति कर्मणः पुण्य-पापात्मकस्य विपाकः फलं तत्प्रतिपादकान्यध्ययनानि कर्मविपाकाध्ययनानि, एतानि च एकादशाङ्ग-द्वितीयाङ्गयोः संभाव्यन्त इति । जंबुद्दीवस्स णमित्यादि, जम्बूद्वीपस्य पौरस्त्यान्ताद् गोस्तुभपर्वतो द्विचत्वारिंशद्योजनानां सहस्राणि तद्विष्कम्भश्च सहस्रं तदधिकाया द्वाविंशतेरल्पत्वेनाविवक्षणादेवं च त्रिचत्वारिंशत् सहस्राणि भवन्तीति, एवं चउद्दिसिं पि त्ति उक्तदिगन्तर्भावेन चतम्रो दिश उक्ताः, अन्यथा एवं तिदिसिं पि त्ति वाच्यं स्यात्, तत्र चैवमभिलापः 'जंबुद्दीवस्स णं दीवस्स दाहिणिलाओ चरिमंताओ दओभासस्स णं आवासपव्वयस्स दाहिणिल्ले चरिमंते एस णं तेयालीसं 20 जोयणसहस्साइं अबाहाए अंतरे पण्णत्ते', एवमन्यत् सूत्रद्वयम्, नवरं पश्चिमायां शङ्ख आवासपर्वत उत्तरस्यामुदकसीम इति ॥४३॥ - [सू० ४४] चोत्तालीसं अज्झयणा इसिभासिया दियलोगचुताभासिया पण्णत्ता । १. स्यां तु दक' हे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy