________________
१३० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे सप्तत्रिंशत्स्थानकम् । षट्त्रिंशदङ्गुलिकां पदत्रयमानाम्, आह च'चेत्तासोएसु मासेसु, तिपया होइ पोरुसी [उत्तरा० २६।१३] ति ॥३६|| [सू० ३७] कुंथुस्स णं अरहओ सत्तत्तीसं गणा सत्तत्तीसं गणहरा होत्था।
हेमवय-हेरण्णवतियातो णं जीवातो सत्तत्तीसं सत्तत्तीसं जोयणसहस्साइं 5 छच्च चोवत्तरे जोयणसते सोलस य एकूणवीसइभाए जोयणस्स किंचिविसेसूणातो आयामेणं पण्णत्तातो । __ सव्वासु णं विजय-वेजयंत-जयंत-अपराजितासु रायधाणीसु पागारा सत्तत्तीसं सत्तत्तीसं जोयणाइं उटुंउच्चत्तेणं पण्णत्ता ।
खुड्डियाए णं विमाणप्पविभत्तीए पढमे वग्गे सत्तत्तीसं उद्देसणकाला पण्णत्ता। 10 कत्तियबहुलसत्तमीए णं सूरिए सत्तत्तीसंगुलियं पोरिसिच्छायं निव्वत्तइत्ता णं चारं चरति ।
[टी०] सप्तत्रिंशत्स्थानकमपि व्यक्तम्, नवरं कुन्थुनाथस्येह सप्तत्रिंशद् गणधरा उक्ताः, आवश्यके तु पञ्चत्रिंशत् श्रूयन्त इति मतान्तरम् । तथा
हैमवतादिजीवयोरुक्तप्रमाणसंवादगाथा15 सत्तत्तीस सहस्सा छ च्च सया जोयणाण चउसयरा ।
हेमवयवासजीवा किंचूणा सोलस कला य ॥ [बृहत्क्षेत्र० ५४] त्ति ।
कला एकोनविंशतिभागो योजनस्येति। तथा विजयादीनि पूर्वादीनि जम्बूद्वीपद्वाराणि तन्नायकास्तन्नामानो देवास्तेषां राजधान्यस्तन्नामिका एव पूर्वादिदिक्षु इतोऽसङ्ख्येयतमे जम्बूद्वीप इति । क्षुद्रिकायां विमानप्रविभक्तौ कालिकश्रुतविशेषे, तत्र किल बहवो 20 वर्गा अध्ययनसमुदायात्मका भवन्ति । तत्र प्रथमे वर्गे प्रत्यध्ययनमुद्देशस्य ये कालास्त उद्देशनकाला इति । यदि अश्वयुजः पौर्णमास्यां षट्त्रिंशदगुलिका पौरुषीच्छाया भवति तदा कार्तिकस्य कृष्णसप्तम्यामगुलस्य वृद्धिं गतत्वात् सप्तत्रिंशदगुलिका भवतीति ॥३७॥
१. दृश्यतां पृ० ८७ टि०१ ॥ २. दृश्यतां पृ० १४२ टि०१ ॥ ३. यदि चैत्रस्य पौर्ण' हे२ ॥ ४. तदा
वैशाखस्य कृष्ण' हे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org