SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ [सू० ३६] षट्त्रिंशत्स्थानकम् । एतदन्तरालवर्तिनोश्च वासुदेवयोः षष्ठ-सप्तमयोरेकोनत्रिंशत् षड्विंशतिश्च धनुषां युज्यत इति, इहोक्ता तु पञ्चत्रिंशत् स्यात् यदि दत्त-नन्दनौ कुन्थुनाथतीर्थकाले भवतो न चैतदेवं जिनान्तरेष्वधीयत इति दुरवबोधमिदमिति । सौधर्मे कल्पे सौधर्मावतंसकादिषु विमानेषु सर्वेषु पञ्च पञ्च सभा भवन्ति । सुधर्मसभा १, उपपातसभा २, अभिषेकसभा ३, अलङ्कारसभा ४, व्यवसायसभा 5 ५ च । तत्र सुधर्मसभामध्यभागे मणिपीठिकोपरि षष्टियोजनमानो माणवको नाम चैत्यस्तम्भोऽस्ति, तत्र वइरामएसु त्ति वज्रमयेषु तथा गोलवद्वत्ता वर्तुला ये समुद्का भाजनविशेषास्तेषु जिणसकहाओ ति जिनसक्थीनि तीर्थकराणां मनुजलोकनिर्वृत्ता(?ता)नां सक्थीनि अस्थीनि प्रज्ञप्तानीति । बीय-चउत्थीत्यादि द्वितीयपृथिव्यां पञ्चविंशतिर्नरकलक्षाणि चतुर्थ्यां तु दशेति पञ्चत्रिंशत्तानीति ॥३५॥ 10 [सू० ३६] छत्तीसं उत्तरज्झयणा पण्णत्ता, तंजहा- विणयसुयं १, परीसहा २, चाउरंगिजं ३, असंखयं ४, अकाममरणिज्जं ५, पुरिसविज्जा ६, उरब्भिजं ७, काविलिजं ८, नमिपव्वजा ९, दुमपत्तयं १०, बहुसुतपुजा ११, हरितेसिजं १२, चित्तसंभूयं १३, उसुकारिजं १४, सभिक्खुगं १५, समाहिट्ठाणाई १६, पावसमणिज्जं १७, संजइजं १८, मियचारिता १९, अणाहपव्वज्जा २०, 15 समुद्दपालिजं २१, रहनेमिजं २२, गोतमकेसिज २३, समितीओ २४, जण्णतिजं २५, सामायारी २६, खलुंकिजं २७, मोक्खमग्गगती २८, अप्पमातो २९, तवोमग्गो ३०, चरणविही ३१, पमायट्ठाणाई ३२, कम्मपगडि ३३, लेसज्झयणं ३४, अणगारमग्गे ३५, जीवाजीवविभत्ती य ३६ ।। चमरस्स णं असुरिंदस्स असुररण्णो सभा सुधम्मा छत्तीसं जोयणाई 20 उहुंउच्चत्तेणं होत्था । समणस्स णं भगवतो महावीरस्स छत्तीसं अजाणं साहस्सीतो होत्था । चेत्तासोएसु णं मासेसु सति छत्तीसंगुलियं सूरिए पोरिसिच्छायं निव्वत्तति। [टी०] षट्त्रिंशत्स्थानकं स्पष्टमेव, नवरं चैत्राश्वयुजोर्मासयोः सकृद् एकदा पूर्णिमायामिति व्यवहारो निश्चयतस्तु मेषसङ्क्रान्तिदिने तुलासङ्क्रान्तिदिने चेत्यर्थः । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy