SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ [सू० ३८-३९] अष्टत्रिंशत्स्थानकम् । १३१ 5 [सू० ३८] पासस्स णं अरहतो पुरिसादाणीयस्स अट्ठत्तीसं अजिआसाहस्सीतो उक्कोसिया अज्जियासंपया होत्था । हेमवतेरण्णवतियाणं जीवाणं धणूवट्ठा अट्टत्तीसं अट्ठत्तीसं जोयणसहस्साई सत्त य चत्ताले जोयणसते दस एगूणवीसतिभागे जोयणस्स किंचिविसेसूणा परिक्खेवेणं पण्णत्ता । अत्थस्स णं पव्वयरण्णो बितिए कंडे अट्ठत्तीसं जोयणसहस्साई उर्ल्डउच्चत्तेणं पण्णत्ते । खुड्डियाए णं विमाणपविभत्तीए बितिए वग्गे अट्ठत्तीसं उद्देसणकाला पण्णत्ता । [टी०] अष्टत्रिंशत्स्थानकं व्यक्तमेव, नवरं धणुपटुं ति जम्बूद्वीपलक्षणवृत्तक्षेत्रस्य 10 हैमवत-हैरण्यवताभ्यां द्वितीय-षष्ठवर्षाभ्यामवच्छिन्नस्यारोपितज्यधनुःपृष्ठाकारे परिधिखण्डे धनुःपृष्ठे इव धनुःपृष्ठे उच्येते, तत्पर्यन्तभूते ऋजुप्रदेशपङ्क्ती तु जीवे इव जीवे इति । एतत्सूत्रसंवादिगाथार्द्ध चत्ताला सत्त सया अडतीस सहस्स दस कला य धणु [बृहत्क्षेत्र० ५५] त्ति। तथा अत्थस्स त्ति अस्तो मेर्यतस्तेनान्तरितो रविरस्तं गत इति व्यपदिश्यते तस्य पर्वतराजस्य गिरिप्रधानस्य द्वितीयं काण्डं 15 विभागोऽष्टत्रिंशद्योजनसहस्राण्युच्चत्वेन भवतीति, मतान्तरेण तु त्रिषष्टिः सहस्राणि, यदाह मेरुस्स तिन्नि कंडा पुढवोवलवइरसक्करा पढमं । रयए य जायरूवे अंके फलिहे य बीयं तु ॥ एक्कागारं तइयं तं पुण जंबूणयामयं होइ । जोयणसहस्स पढमं बाहल्लेणं च बीयं तु ॥ तेवट्ठि सहस्साई तइयं छत्तीस जोयणसहस्सा । मेरुस्सुवरिं चूला उब्विद्धा जोयणदुवीसं ॥ [बृहत्क्षेत्र० ३१२-१४] ति ॥३८॥ [सू० ३९] नमिस्स णं अरहतो एगूणचत्तालीसं आहोहियसया होत्था । 20 * १. बिइयं तु खं० । बितियं च हे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy