SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे ओरालियसरीरकायपओगे ओरालियमीससरीरकायपओगे वेउब्वियसरीरकायपओगे वेउव्वियमीससरीरकायपओगे कम्मसरीरकायपओगे । सूरमंडले जोयणेणं तेरसहिं एक्कसट्ठिभागेहिं जोयणस्स ऊणे पण्णत्ते ८। _[२] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं तेरस 5 पलिओवमाई ठिती पण्णत्ता ११ पंचमाए णं पुढवीए अत्थेगतियाणं नेरइयाणं तेरस सागरोवमाइं ठिती पण्णत्ता २। असुरकुमाराणं देवाणं अत्थेगतियाणं तेरस पलिओवमाइं ठिती पण्णत्ता ३। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं तेरस पलिओवमाइं ठिती 10 पण्णत्ता ४। लंतए कप्पे अत्थेगतियाणं देवाणं तेरस सागरोवमाई ठिती पण्णत्ता ५। जे देवा वजं सुवज्जं वज्जावत्तं वज्जप्पभं वज्जकंतं वज्जवण्णं वजलेसं वजज्झयं वज्जसिंगं वज्जसिटुं वजकूडं वजुत्तरवडेंसगं वइरं वइरावत्तं जाव वइरुत्तरवडेंसगं लोगं लोगावत्तं लोगप्पभं जाव लोगुत्तरवडेंसगं विमाणं 15 देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं तेरस सागरोवमाई ठिती पण्णत्ता ६। [३] ते णं देवा तेरसहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं तेरसहिं वाससहस्सेहिं आहारट्टे समुप्पज्जति २॥ 20 अत्थेगतिया भवसिद्धिया जीवा जे तेरसहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करेस्संति ३॥ [टी०] अथ त्रयोदशस्थानके किञ्चिल्लिख्यते, इह स्थितिसूत्रेभ्योऽर्वागष्ट सूत्राणि, तत्र करणं क्रिया कर्मबन्धनिबन्धनचेष्टा, तस्याः स्थानानि भेदाः पर्यायाः क्रियास्थानानि । तत्राऽर्थाय शरीर-स्वजन-धर्मादिप्रयोजनाय दण्डः त्रस-स्थावरहिंसा 25 अर्थदण्डः क्रियास्थानमिति प्रक्रमः १, तद्विलक्षणोऽनर्थदण्डः २ । तथा हिंसामाश्रित्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy