SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ त्रयोदशस्थानकम् । [सू० १३] दुपवेसं ति द्वौ प्रवेशौ यस्मिंस्तद् द्विप्रवेशम्, तत्र प्रथमोऽवग्रहमनुज्ञाप्य प्रविशतो द्वितीयः पुनर्निर्गत्य प्रविशत इति । एगनिक्खमणं ति एकनिष्क्रमणमवग्रहादावश्यिक्या निर्गच्छतः, द्वितीयवेलायां ह्यवग्रहान्न निर्गच्छति, पादपतित एव सूत्रं समापयतीति । __ तथा विजया राजधानी असङ्ख्याततमे जम्बूद्वीपे आद्यजम्बूद्वीपविजयाभिधानपूर्वद्वाराधिपस्य विजयाभिधानस्य पल्योपमस्थितिकस्य देवस्य सम्बन्धिनीति । तथा 5 रामो नवमो बलदेवः देवत्तिं गए त्ति देवत्वं पञ्चमदेवलोकदेवत्वं गतः। तथा सर्वजघन्या रात्रिरुत्तरायणपर्यन्ताहोरात्रस्य रात्रिः, सा च द्वादशमौहूर्तिका चतुर्विंशतिघटिकाप्रमाणा, एवं दिवसो वि त्ति सर्वजघन्यो द्वादशमौहूर्तिक एवेत्यर्थः, स च दक्षिणायनपर्यन्तदिवस इति । महेन्द्र-महेन्द्रध्वज-कम्बु-कम्बुग्रीवादीनि त्रयोदश विमानानीति ॥१२॥ - 10 [सू० १३] [१] तेरस किरियट्ठाणा पण्णत्ता, तंजहा- अट्टादंडे, अणट्ठादंडे, हिंसादंडे, अकम्हादंडे, दिट्ठिविपरियासियादंडे, मुसावायवत्तिए, अदिनादाणवत्तिए, अज्झथिए, माणवत्तिए, मित्तदोसवत्तिए, मायावत्तिए, लोभवत्तिए, इरिआवहिए णामं तेरसमे १। सोहम्मीसाणेसु कप्पेसु तेरस विमाणपत्थडा पण्णत्ता २॥ 15 सोहम्मवडेंसगे णं विमाणे णं अद्धतेरस जोयणसतसहस्साइं आयामविक्खंभेणं पण्णत्ते ३॥ एवं ईसाणवडेंसगे वि ४।। जलयरपंचेंदियतिरिक्खजोणियाणं अद्धतेरस जातिकुलकोडीजोणिपमुहसतसहस्सा पण्णत्ता ५। पाणाउस्स णं पुव्वस्स तेरस वत्थू पण्णत्ता ६। गन्भवक्कंतिअपंचेंदिअतिरिक्खजोणिआणं तेरसविहे पओगे पण्णत्ते, तंजहासच्चमणपओगे मोसमणपओगे सच्चामोसमणपओगे असच्चामोसमणपओगे सच्चवतिपओगे मोसवतिपओगे सच्चामोसवतिपओगे असच्चामोसवतिपओगे १. देवत्तिगय त्ति जे१,२ ॥ २. इतः परं लोकप्रसिद्ध्या सातिरेक इति खमू० मध्येऽधिकः पाठः । जे२ मध्ये तु 'लोकप्रसिद्धा सातिरेका साऽन्या' इति पत्रस्य अन्तराले [=Margin मध्ये] पूरितः पाठः ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy