SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ . आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे जा पढमाए जेट्ठा सा बीयाए कणिट्ठिया भणिया । तरतमजोगो एसो दस वाससहस्स रयणाए ॥२॥ [बृहत्सं० गा० २३३-२३४] तथादो १ साहि २ सत्त ३ साही ४ दस ५ चोद्दस ६ सत्तरेव अयराइं। सोहम्मा जा सुक्को तदुवरि एक्केकमारोवे ॥ [बृहत्सं० गा० १२] पलियं १ अहियं २ दो सार ३ साहिया ४ सत्त ५ दस य ६ चोद्दस य ७ । सत्तरस ८ सहस्सारे तदुवरि एक्केकमारोवे ॥ [बृहत्सं० गा० १४] त्ति । तथा वातं सुवातमित्यादीनि द्वादश वाताभिलापेन विमाननामानि, तावन्त्येव सूराभिलापेनेति ॥५॥ [सू० ६] [१] छल्लेसातो पण्णत्तातो, तंजहा- कण्हलेसा नीललेसा काउलेसा 10 तेउलेसा पम्हलेसा सुक्कलेसा १। छज्जीवनिकाया पण्णत्ता, तंजहा- पुढवीकाए आउकाए तेउकाए वाउकाए वणस्सतिकाए तसकाए । छविहे बाहिरे तवोकम्मे पण्णत्ते, तंजहा- अणसणे ओमोदरिया वित्तीसंखेवो रसपरिच्चातो कायकिलेसे संलीणया ३॥ 15 छव्विहे अभंतरए तवोकम्मे पण्णत्ते, तंजहा- पायच्छित्तं विणओ वेयावच्चं सज्झाओ झाणं उस्सग्गो ४। छ छाउमत्थिया समुग्घाया पण्णत्ता, तंजहा- वेयणासमुग्धाते १. “सौधर्मात् सौधर्मकल्पात् यावत् शुक्रो महाशुक्राभिधः कल्पस्तावदनेन क्रमेण उत्कृष्टा स्थितिः प्रतिपत्तव्या, तद्यथा-सौधर्मे कल्पे देवानामुत्कृष्टा स्थितिट्टै अतरे इति सम्बध्यते, तरीतुमशक्यं प्रभूतकालतरणीयत्वात् अतरं सागरोपमम्, द्वे सागरोपमे इत्यर्थः । ईशाने कल्पे ते एव द्वे सागरोपमे साधिके किञ्चित् समधिके उत्कृष्टा स्थितिः। सनत्कुमारे कल्पे उत्कृष्टा स्थितिः सप्त सागरोपमाणि । माहेन्द्रकल्पे तान्येव सप्त सागरोपमाणि साधिकानि । ब्रह्मलोके कल्पे दश सागरोपमाणि । लान्तके कल्पे चतुर्दश । महाशुक्रे कल्पे सप्तदश । तदुवरि इक्किक्कमारोवे इति तस्य महाशुक्रस्य कल्पस्योपरि प्रतिकल्पं प्रतिग्रैवेयकं च पूर्वस्मात् पूर्वस्मादधिकमेकैकं सागरोपममुत्कृष्टायुश्चिन्तायामारोपयेत् ।.... ॥१२॥ सौधर्मे कल्पे जघन्या स्थितिः पलियं ति एकं पल्योपमम् । ईशाने कल्पे अहियं ति तदेव पल्योपमं किञ्चित् समधिकं जघन्या स्थितिः । सनत्कुमारे कल्पे द्वे सागरोपमे जघन्या स्थितिः । साहिय त्ति ते एव द्वे सागरोपमे किञ्चित्समधिके माहेन्द्रकल्पे जघन्या स्थितिः । सप्त सागरोपमाणि ब्रह्मलोके । दश लान्तके । चतुर्दश महाशुक्रे । सप्तदश सहस्रारे। ततस्तस्य सहस्रारकल्पस्योपरि प्रतिकल्पं प्रतिवेयकं विजयादिचतुष्टये चैकैकं सागरोपममधिकं जघन्यस्थितिचिन्तायामारोपयेत् । ॥१४॥” इति बृहत्संग्रहणीटीकायाम् ।। २. य नास्ति जे२ खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy