SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ [सू० ६] षट्स्थानकम् । . २३ कसायसमुग्घाते मारणंतियसमुग्घाते वेउव्वियसमुग्घाते तेयससमुग्घाते आहारसमुग्धाते ५। छविहे अत्थोग्गहे पण्णत्ते, तंजहा- सोदियअत्थोग्गहे चक्खुइंदियअत्थोग्गह घाणिंदियअत्थोग्गहे जिभिंदियअत्थोग्गहे फासिंदियअत्थोग्गहे नोइंदियअत्थोग्गहे ६॥ [२] कत्तियानक्खत्ते छतारे पण्णत्ते १। असिलेसानक्खत्ते छतारे पण्णत्ते २॥ [३] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरतियाणं छ पलिओवमाई ठिती पण्णत्ता १।। तच्चाए णं पुढवीए अत्थेगतियाणं नेरतियाणं छ सागरोवमाइं ठिती । पण्णत्ता २। .. 10 असुरकुमाराणं देवाणं अत्थेगतियाणं छ पलितोवमाई ठिती पण्णत्ता ३॥ सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं छ पलितोवमाइं ठिती पण्णत्ता ४। सणंकुमार-माहिंदेसु कप्पेसु अत्थेगतियाणं देवाणं छ सागरोवमाइं ठिती पण्णत्ता ५। 15 जे देवा सयं| सयंभुरमणं घोसं सुघोसं महाघोसं किट्ठियोसं वीरं सुवीरं वीरगतं वीरसेणियं वीरावत्तं वीरप्पभं वीरकंतं वीरवण्णं वीरलेसं वीरज्झयं वीरसिंगं वीरसिहॅ वीरकूडं वीरुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं छ सागरोवमाइं ठिती पण्णत्ता ६। [४] ते णं देवा छण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा 2c नीससंति वा १॥ तेसि णं देवाणं छहिं वाससहस्सेहिं आहारट्टे समुप्पज्जति २॥ . संतेगतिया भवसिद्धिया जीवा जे छहिं भवग्गहणेहिं सिज्झिस्संति जाव अंतं करेस्संति ३॥ [टी०] षट्स्थानकमथ, तच्च सुबोधम्, नवरमिह लेश्या-जीवनिकाय१. 'कमेतच्च सुबोधम् जे२ ॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy