SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Mahapacchakkhaṇapaiṇṇaya [4] Dhirpurisappaṇṇattāṁ sappurisaniseviyaṁ paramaghoraṁ | Dhannā silāyalagayā sāhitī appaṇo aṭuṁ | (Mahāpratyākhyāna, Gāthā 84) [45] [46] Puvvamākārijogo samāhikāmo ya maraṇakālammi | Na bhavaī parīsahaṣaho visayasuhasamuiyo appā || (Mahāpratyākhyāna Gāthā 86) Puci kārijogo sāmahīkāmo ya maraṇakālammi | Sa bhavaī parīsahaṣaho visayasuhanivāriyo appā || (Mahāpratyākhyāna, Gāthā 87) Indiyasuhasāulao ghora parīsahaparāiya parajjho | Akayaparīkammā kīvo mujjhai ārahaṇakāle || (Mahāpratyākhyāna, Gāthā 93) [47]
Page Text
________________ महापच्चक्खाणपइण्णय [४] धीरपुरिसपण्णत्तं सप्पुरिसनिसेवियं परमघोरं । धन्ना सिलायलगया साहिती अप्पणो अटुं । । महाप्रत्याख्यान, गाथा ८४) [४५] [४६] पुव्वमकारियजोगो समाहिकामो य मरणकालम्मि । न भवइ परीसहसहो विसयसुहसमुइओ अप्पा ॥ (महाप्रत्याख्यान गाथा ८६) पुचि कारियजोगो सामाहिकामो य मरणकालम्मि । स भवइ परीसहसहो विसयसुहनिवारिओ अप्पा ॥ (महाप्रत्याख्यान, गाथा ८७) इंदियसुहसाउलओ घोरपरीसहपराइयपरज्झो। अकयपरिकम्म कीवो मुज्झइ आराहणाकाले ॥ (महाप्रत्याख्यान, गाथा ९३ ) : [४७] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001140
Book TitleAgam 26 Prakirnak 03 Maha Pratyakhyan Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Suresh Sisodiya, Sagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1991
Total Pages115
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_mahapratyakhyan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy