SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Other Agam Texts **(1)** Jinavayanam appameyya, mahurum kannahudi sunneteṇam. Sakka hu sahum majjhe, samsara mahorayahi tariu. (Nishīthasūtra Bhāṣya, Gāthā 3914) **(iii)** Jinavayanam amida bhūdam mahurum kannahudi sunanteṇam. Sakka hu sangha majjhe sahedu uttamam aṭṭha. (Bhagavati Ārādhanā, Gāthā 1555) [44] **(i)** Dhirpurisapanṇattaṃ sappurisaniseviyaṃ paramaghoram. Dhannā silāyalagaya sāhaṃti uttamam aṭṭha. (Samstāraka, Gāthā 92) **(ii)** Dhirpurisapanṇatte sappurisanisevie aṇasanammi. Dhannā silāyalagaya nirāvayakkhā nivjjanți. (Ārādhanāpatākā, Gāthā 88) **(ii)** Dhirpurisapanṇatte, sappurisaniśevite paramaramme. Dhannā silātalagatā nirāvayakkhā nivjjanți. (Nishīthasūtra Bhāṣya, Gāthā 3911) **(iv)** Dhirpurisapanṇattaṃ sappurisaniśeviaṃ uvanamittā. Dhannā nirāvayakkhā santhāragaya nisajjanți. (Bhagavati Ārādhanā, Gāthā 1671) [45] **(i)** Evamkārijogo puriso marane uvatṭhie sante. Na bhavai parisahasho angesu parisahanivaae. (Candraveḍhyaka, Gāthā 119) **(ii)** Puvvamkāridajogo samādhikāmo taha maranakāle. ṇ bhavadī parisahasho visayasuhe mucchido jīvo. (Bhagavati Ārādhanā, Gāthā 193) [46] **(i)** Puvvi kāriyadjogo samāhikāmo ya maranakālammi. Bhavai ya parisahasho visayasuhanivārio appā. (Candraveḍhyaka, Gāthā 120) **(ii)** Puvvaṃ kāridajogo samādhikāmo taha maranakāle. Hodi parisahasho visayasuhparammūho jīvo. (Bhagavati Ārādhanā, Gāthā 195) Indiyasuhsāulo ō ghoraparisahparājiya parasso. Akadpariyammi kīvo mujjhadi ārāhanākāle. (Bhagavati Ārādhanā, Gāthā 191) [47]
Page Text
________________ अन्य आगम ग्रन्थ (1) जिणवयणमप्पमेयं, महुरं कण्णाहूति सुर्णेतेणं । सक्का हु साहुमज्झे, संसार महोर्याहि तरिउ | (निशीथसूत्र भाष्य, गाथा ३९१४) (iii) जिणवयणममिदभूदं महुरं कण्णाहुदि सुणंतेण । सक्का हु संघमज्जे साहेदु उत्तमं अट्ठ ॥ ( भगवती आराधना, गाथा १५५५ ) [४४] (i) धीरपुरिसपण्णत्तं सप्पुरिसनिसेवियं परमघोरं । धन्ना सिलायलगया साहंती उत्तमं अट्ठ ॥ ( संस्तारक, गाथा ९२ ) (ii) धीरपुरिसपन्नत्ते सप्पुरिसनिसेविए अणसणम्मि | धन्ना सिलायलगया निरावयक्खा निवज्जंति ॥ ( आराधनापताका, गाथा ८८ ) (ii) धीरपुरिसपण्णत्ते, सप्पुरिसणिसेविते परमरम्मे । धण्णा सिलातलगता णिरावयक्खा णिवज्जंति ॥ (निशीथसूत्र भाष्य, गाथा ३९११)(iv) धीरपुरिसपण्णत्तं सप्पुरिसणिसेवियं उवणमित्ता । धण्णा णिरावयक्खा संथारगया णिसज्जंति ॥ (भगवती आराधना, गाथा १६७१) [४५] (i) एवमकारिजोगो पुरिसो मरणे उवट्ठिए संते । न भवइ परीसहसहो अंगेसु परीसहनिवाए ॥ ( चन्द्रवेध्यक, गाथा ११९ ) (ii) पुव्वमकारिदजोगो समाधिकामो तहा मरणकाले । ण भवदि परीसहसहो विसयसुहे मुच्छिदो जीवो ॥ ( भगवती आराधना, गाथा १९३ ) [४६] (i) पुव्वि कारियजोगो समाहिकामो य मरणकालम्मि । भवइ य परीसहसहो विसयसुहनिवारिओ अप्पा || (चन्द्रवेध्यक, गाथा १२० ) (ii) पुव्वं कारिदजोगो समाधिकामो तहा मरणकाले । होदि परीसहसहो विसयसुहपरम्मूहो जीवो ॥ (भगवती आराधना, गाथा १९५ ) इंदियसुहसाउलओ घोरपरीसहपराजियपरस्सो । अकदपरियम्म कीवो मुज्झदि आराहणाकाले । (भगवती आराधना, गाथा १९१ ) [ ४७ ] Jain Education International પ્ For Private & Personal Use Only www.jainelibrary.org
SR No.001140
Book TitleAgam 26 Prakirnak 03 Maha Pratyakhyan Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Suresh Sisodiya, Sagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1991
Total Pages115
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_mahapratyakhyan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy