________________
बांसवाड़ा अभिलेख
तन्वंतु वः स्मरारातेः कल्याणमनिशं जटाः । । ।
ल्पांतसमयोहामतडिद्वलयपिंगलाः ।।[२] परमभट्टारक- महारा..... .... ४. जाधिराज-परमेश्वर-श्री[सी]यकदेव-पादानुध्यात-परमभट्टारक-म५. हाराजाधिराज-परमेश्वर-श्रीवाक्पतिराजदेव-पादानुध्यात-परम-भ-... ६. डारक-महाराजाधिराज-परमेश्वर-श्रीसिंधुराजदेव-पादानुध्यात- .. ७. परमभट्टारक-महाराजाधिराज-परमेश्वर-श्रीभोजदेवः कुशली। ८. स्थली-मंडले घाघ्रदोरभोगांतःपाति-वटपद्रके श (स) मुपगतान्समस्तराजपु९. रुषान्बा (ब्रा)ह्मणोत्तरान्प्रतिनिवासि-जनपदादींश्च समादिशत्यसु (स्तु) वः संविदितं । १०. यथाऽस्माभिः कोंकणविजयपर्वणि श्ना (स्ना)त्वा चराचरगुरुं भगवन्तं भवानीपति ११. समभ्यर्च्य सं[स]रस्या[स]रितां दृष्ट्वा । वाताभ्रविभ्रममिदं वसुधाधिपत्य मापातमां
- मधुरो विषयोपभोगः । .. प्राणास्तृणाग (ग्र) जलविंदुसमा नराणां धर्मः सखा
परमहो परलोकयाने ।। [३।।] भ्रमत्संसार चक्रामधाराधारामिमां श्रियं यम्)। . प्राप्य ये न
ददुस्तेषां पश्चात्तापः परं फलं (लम्) ॥ [४॥ इति जगतो विनश्वरं स्वरुपमाकलय्योपरि१५. स्वहस्तोयं श्रीभोजदेवस्य ।
(द्वितीय ताम्रपत्र) १६. लिखितग्रामात (द) भूनिवर्तन-शतकं नि १०० स्वसीमातृणगोचर-यूति-पर्यंत. हिरण्या१७. दायसमेतं सभागभोग सोपरिकर सदिाय-समेतं वा (ब्रा.)ह्मण-भाइलाय वामन- . . . १८. सुताय वशि (सि)ष्ठ-सगोत्राय वाजिमाध्यंदिन-शाखायकप्रवराय च्छिंच्छास्थान-विनिर्गतपूर्व१९. जाय मातापित्रोरात्मनश्च पुण्ययसो (शो) भिवृद्धये अदृष्टफलमंगीकृत्य चंद्राक्का (र्का)र्ण२०. ब-क्षिति-समकालं यावत्परया भक्त्याशाश (स) नेनोदकपूर्व प्रतिपादितमिति मत्वा त२१. निवासि-जनपदैर्यथा-दीयमान-भागभोगकर-हिरण्यादिकमाज्ञा-श्रवणविधेय- . २२. भूत्वा सर्वमस्मै समुपनेतव्यमिति । सामान्यं चैतत्पुण्यफलं बु(बु)ध्वाऽस्मद्वंशजैरन्यै२३. रपि भावि भोकृभिरस्मत्प्रदत्त धा(म) दायोयमनुमंतव्यः पालनीयश्च । उक्तं च ।
व (ब)
हुभिर्वसुधा भुक्ता राजभिः सगरदिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं (लम् ) ॥५॥], यानीह दत्तानि पुरा नरेन्द्रनानि धर्मार्थयशस्कराणि । निर्माल्यवांतिप्रतिमानि-........
तानि को नाम साधुः पुनराददीत ।।[६॥] अस्मत्कुलक्रममुदारमुदाहरद्भिरन्यैश्च दानमि-, ENFi .
- दमभ्यनुमोदनीयं (यम्) । लक्ष्म्यास्तडित्सलिल वुद्ध (बुद्ध) दचंचलाया दानं फलं परमशः परिपाल- - २८.
- नं च ।।.[७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org