________________
२०
११. दितम् । यथा ग्रामोयमस्माभिः षट्त शसाहत्रि (त्रि) कसम्व (संव) त्सरेस्मिन्कार्तिकशुद्धपौ (पू) मायां सो
१२. मग्रहणपर्व्वणि श्रीभगवत्पुरा- वासितैरस्माभिर्म्महासाधनिक-श्रीमहाइकपत्नी-आसि१३. नीप्रार्थनयोपरिलिखितग्रामः स्वसीमातृणयूतिगोचर - पर्यन्तः सहिरण्याभागभोगः
१४. सोपरिकरः सर्वादायसमेतः श्रीमदुज्जयन्यां भट्टारिका - श्रीमद्भट्टेश्वरीदेव्यै स्नानविलेप१५. न-पुष्पगन्धधूप [ नै | वेद्यप्रेक्षणकादिनिमित्त]ञ्च तथा खण्डस्फुटितदेवगृह-जगतीसमारचनार्थ१६. ञ्च मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धयेऽदृष्टफलम ङ्गी - कृत्या चन्द्रार्कार्णवक्षितिसमकालं परया भक्त्या शासनेनोदकपूर्व्वकं प्रतिपादित इति मत्वा तन्निवासिपट्ट
१७.
(द्वितीय ताम्रपत्र )
१८. किलजनपदैर्यथादीयमान- भागभोगकरहिरण्यादिकं सर्व्वमाज्ञाश्रवण
१९. विधेमै ( ) र्भूत्वा सर्व्वथा सर्व्वमस्याः समुपनेतव्यं । सामान्यं चैतत्पुण्यफलं वु (बु)ध्वाऽस्म२०. द्वंशजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्म्मदायोयमनुमन्तव्यः पालनीयश्च । उक्तं च ।
२१.
२२.
२३.
२४.
२५.
२६.
२७.
२८.
ल
व ( ब ) हु
भिर्व्वसुधा भुक्ता राजभिः सगरादिभि
र्य्यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं (लम् ) ।। [३ । ] यानीह द
पुनराददीत ।। [४ ||] अस्मत्कुलक्रममुदारमुदाहरद्भिरन्यैश्च दानमिदमभ्यनुमोदनीयं (यम्) ।
१. ओं ।
त्तानि पुरा नरेन्द्रद्दनानि धर्मार्थयशस्कराणि । निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः
क्ष्म्यास्तडित्सलिलबुद्ध ( बुबु ) दचञ्चलाया दानं फलं परयशः प्रतिपालनञ्च ।। [ ५ ।।]
सर्व्वानेतान्भाविनः पा -
Jain Education International
परमार अभिलेख
frवेन्द्रान्भूयो भूयो याचते रामभद्रः ।
सामान्योयन्धर्म्मसेतुर्नृपाणां काले काले पालनी
इति कमलदला (बु) बिन्दुलोलां श्रियमनुचिन्त्यम
सकलमिदमुदाहृतञ्च बु (बु) ध्वा न हि पुरुष प
यो भवद्भिः ।। [६ ।।]
नुष्यजीवितं च ।
इति सम्वत् १०३६ चैत्र वदि ९ गुण
२९. पुरावि (वा) सितै (ते) श्रीमन्महाविजयस्कन्धावारे स्वयमाज्ञादापकश्चात्र ३०. श्रीरुद्र (द्रा ) दित्यः । स्वहस्तोयं श्रीवाक्पतिराजदेवस्य ।
अनुवाद ( प्रथम ताम्रपत्र )
कीर्त्तयो विलोप्याः || [ ७ ॥ |]
भुजंग की फैलने वाली विषाग्नि से सम्मिलित धूम्र के समान शोभायमान है, जो मस्तक में लगे चन्द्र के अग्रभाग पर स्थित राहू के समान ( कृष्ण वर्ण ) है और जो चंचल पार्वती
For Private & Personal Use Only
www.jainelibrary.org