________________
३३०
परमार अभिलेख
३३.
३४.
३५.
भास्वज्ज्योतिः किरणमरुणं दक्षिणेऽक्षिण स्थितं त्वां येवीक्षन्ते पुरुष मुदितं ख्यातमादित्यमूर्ति (तिम्)। ते सर्वत्राप्रतिहतदृशः सूर्यपर्यन्तलोकं पश्यन्त्यग्रे करतललुठत्कं [दुकस्पष्टरूपम्]
॥४२॥ ये ध्यायन्ति स्वहृदि विमलं चित्वमात्मक रूपं विश्वादर्श प्रसरदभितो भूर्भुवः स्व स्त्रिलोकी (कीम् )। इत्थं गत्या गति परिचयात्त तथैव प्रसादा त्सर्वज्ञत्वं हर विकरणी शीलयन्तो लभन्ते ।।४।। ये त्वां शम्भो हृदयभवनांभोरुहाभ्यन्तरस्थं ज्ञानज्योतिस्तदुपधिव]
शा ब्दीहिशूकाग्र सूक्ष्म (क्ष्मम् )। उद्वीक्षन्ते दृढ़तर लयं तेप्युपाधि प्रणाशा त्वय्येकत्वं नभसि कलशाकाशवनिर्विशन्ति ।।४४।। अच्चिविद्युत्प्रभृतिभिरलं मार्ग विश्राम लोके (कै) र्ये गच्छन्ति त्रिनयन पथा देवयानेन केचित् । भक्त्वा भोगाननुपमरसान् स्वेच्छ[या ब्रह्मलोके] ते तस्यान्ते पुनरपि शिव त्वन्मयत्वं भजन्ते ।।४५॥ . यत्रानन्दः स्फुरति परम ज्योतिरालोकजन्मा भुज्यन्ते च स्वयमुपनता यत्र दिव्याश्व भोगाः [1] यत्रावृत्तिन भवति पुनः पञ्चमाध्व प्रसिद्धं । तद्वैराजं पदमपि शिवं प्राप्यते त्वत्प्रसादात् ।।४६।। त्वय्यात्मानं निहितम]
खिलस्त्वद्गुणैः संप्रयुक्तं स्वच्छादर्श मुखमिव चिरं चेतसा निश्चलेन । ये पश्यन्ति विनयन मनोवाञ्छितार्थ प्रसूतिस्तेषामाविर्भवति सुधियामेव धर्मः समाधिः ।।४७।। ज्ञानज्योतिः सकलजगतां स्वप्रकाशस्वरूपं त्वामात्मानं परहितगुणस्पर्शमीशान मीळे] [1] यत्रैकस्मिन्नवहितधियां योगदृष्टि स्थितानां स्वच्छादर्श प्रति फलित वद्विश्वमेतच्चकास्ति ॥४८॥ भूतं भूतस्मरणविषयं भावि नान्यत्र काले सूक्ष्म मध्यं क्षणमिह तयोर्वर्तमानं वदन्ति । तस्मिन्सौख्यं कियदमतयो येनमत्ता मनुष्या य [ष्मत्सेवा भव भ]-..
व भय ध्वन्सि (ध्वंसि)नी नाद्रियन्ते ।।४९।। ज्ञानंनस्यात्क्वचिदपि किल ज्ञेयसम्व (संब)न्धशून्यं ज्ञेयं सत्तामपि न लभते ज्ञान वा (बा) ह्यं कदाचित् । इत्यन्योन्य ग्रथितमुभयोर्व्यापकं यत्स्वरूपं तत्ते प्राहुः प्रकृति पुरुष स्यार्द्धनारीश्वरत्वं (त्वम्) ॥५०॥
३७.
३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org