________________
३२८
परमार अभिलेख
२०
२१.
कृत्वा पूजां तवचरणयोरादरादष्टमूर्ते यः साष्टांगं प्रणमति मही पृष्ट (ष्ठ) पीटे (ठे) लुठित्वा । प्रत्यास[न्नं क्षितिपतिपदं]
प्रीति व (ब)द्धानुरागा तस्योत्सङ्ग लुठति धरणी रेणुचक्रच्छलेन ।।२६।। त्वामुद्दिश्य त्रिनयन जनो य: प्रदीपं ददाति ज्योतिर्खालादलिततिमिरं द्योतितान्तनिकेतं (तम्)। तस्मै मायारजनि विलसद्गाढमोहान्धकार च्छेद प्रोढं त्वमपि दि[शसि ज्ञानमात्मप्रका]
सं (शम्) ॥२७॥ चित्राला रचितकुसुमर्दू जंटे पूजयित्वा यः स्तौति त्वां जय जय महादेव देवेति वाचा। सोप्यारोहन्हर तव पुरं मौलिव (ब) द्धाञ्जलीनां शक्रादीनां स्तुति विषयतां त्वत्प्रसादात्प्रयाति ।।२८॥ भस्म स्नानं वहसि शिरसा स्व[धुंनी वारि भारं शा]
न्तां मूर्तिः (ति) कलयसि करे कार्मुकं युक्तमेतत् । अप्यन्येषां कतिपय पुरस्वामिनां चित्रभूता श्रेष्ठा दृष्टा स्त्रिभुवन पतेः किं महेशस्य न स्युः ।।२९।। त्वामाराध्य तृ (त्रि) दशपतयो भुञ्जते राजलक्ष्मी भिक्षा युक्तं तदपिच महादेवशब्दै (ब्दै) कवाच्यः । नैराशिष्यंवरद]
परमैश्वर्य कोटि प्रतिष्ठं तच्चे दस्ति त्वयि किमपरैः फल्गुभिः श्रीविलासैः ।।३०।। अस्थिग्रंथिः पितृवनभवं भस्म भूषाङ्गरागः प्रीतिः प्रेतैस्तव सहचराः भैखाः कोत्र दोषः । यस्यैश्वर्यं परम पदवीं प्राप्य विश्रान्तमुच्च स्तस्य ग्रावा कनक मथ [वा सर्वमेतत् समा]
नं (नम् )॥३१॥ आवासस्ते पितृवनमहिः क्रीडनं यानमुक्षा भिक्षा पात्रं हर नरशिरः खर्परं नैव दोषः । आरातीय स्त्रिनयन भवत्यल्प संस्थो हि लोको निस्वैगुण्ये पथि विचरतां को विधिः को निषेधः ।।३२।। प्रेतावासः शयनमशनं [भैक्ष्य माशाश्ववा]
२३.
खट्वाङ्गं च ध्वजमुपह (हि)तं त्वस्थि नेपथ्यमङ्गे। .. यद्यप्येवं तदपि भगवन्नीश्वरेत्यस्य नाम्नो निः सामान्यस्त्वमसि विषयो नापरः कश्चिदस्ति ।।३३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org