________________
परमार अभिलेख
१०.
सन्सा (संसा) रेस्मिन्ध्रुवमसुलभं मानुषं जन्मलब्धा (ब्ध्वा) युष्मानेको भजति सुकृती कश्चिदन्यं च देवं (वम्)। आरूढोपि स्मरहर गिरि रोहणं भाग्ययो [गा देको रत्नं कलय]
ति महत्काचमन्यश्च फल्गु ।।१०।। ये त्वामर्हन्सुगत इति वा भक्ति योगाद्भजन्ते तेभ्यः शम्भो फलमभिमतं त्वं ददासीतियुक्तं (क्तम् ) । अध्वक्लान्तः स्वरुचिरुचिर नाम किन्चि (ञ्चि)द्गृहीत्वा शीत पीतं जलमिह जनैः किं न तृप्ति करोति ।।११।। [आदित्यादि ग्रहप]-.
रिकरो याति चायाति नित्यं कालश्चायं दिवस रजनीपक्षमासर्तुचिह्नः। एतत्सर्वं ननु [न घटते] प्रेरकत्वं विना ते कार्ये चास्मिन्न पुनरपरस्यास्ति सामर्थ्यमेतत् ।।१२।। तस्थागारे गिरिश रमते धेनुवत्कामधेनुः क्रीडावाटे विटपि सिदृशः कल्पते क]
. ल्प वृक्षः। लाक्षारक्षामणिरिव करे तस्य चिन्तामणिः स्याद्यस्मिन् सिद्धः सकृदपि कृपादृष्टिपातप्रसादः ।।१३।। मौलौ लोलत्रिदशतटिनीतोथशीते मृतांशु कण्ठे क्रूरं कवलितविषश्यामले व्यालराजं (जम्)। ज्योत्स्ना गौरे [वपुषि वि]
. .. शदं वि (बि) भ्रतो भस्मरागं ज्ञाता सम्यक्त्रिनयन मया योगभूषा तवैव ।।१४।। धत्ते शोभा घसृण तिलकस्पधि चक्षुर्ललाटे मौलौ लग्ना त्रिदशतटिनी मालतीमालिकेव। क्ष्वेड क्रीडा मृगमदमयी पत्रलेखेव कण्ठे । [श्लाघ्यः शम्भो स्फुरति सहजः को]
..... पि भूषाविधिस्ते ॥१५॥ दग्धं येन त्रिभुवनमिदं देव दुर्वारि धाम्ना दग्धः सोपि त्रिनयन भ[व] दृष्टिपातेन कामः। . युक्तं चैतद्भवति पुरुषो यः परस्योपतापी तस्यावश्यं पतति शिरसि क्रोधदण्ड: प्रभूणां (णाम् ) ।।१६।। कस्य क्षेमो भ[वति बलिना स्पर्धमानस्य साध] यस्त्वत्कोपात्रिनयन भवच्चक्षुषा वञ्चि]तो भूत् । प्रेम्णा दष्टेऽधरकिसलये दृष्टवान् यः स गामी लीलानृत्यच्चतुरवनिताभूलताप्रेक्षणानि ।।१७।।
११.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org