________________
मान्धाता अभिलेख
२८१
ब्राह्मणों के मूल निवास स्थानों में टकारी का उल्लेख देवपालदेव के उपरोक्त अभिलेख में भी है। नवगांव चान्दा जिले में इसी नाम का कस्बा है। घटाउपरि का तादात्म्य कठिन है।
मूलपाठ (प्रथम ताम्रपत्र-पृष्ठ भाग) १. ओं नमः पुरुषार्थचूडामण्ये धर्माय ।
प्रतिविम्व (बिम्ब) निभाद्भूमेः कृत्वा साक्षात् प्रतिग्रहं । जगद् आ--
ल्हादयन् दिश्या[द्] द्विजेंद्रो मङ्गलानि वः ।।१।। जीयात् परशुरामोसौ क्षत्रः क्षुण्णं रणाहतः । सन्ध्यार्क विवं (बिंबं)ए
वोर्वीदातुर्यस्यति ताम्रताम् ।।२।। येन मन्दोदरीवाष्पवारिभिः शमितो मि (म) धे। प्राणेश्वरी-वियोगाग्निः स
रामः श्रेयसेऽस्तु वः।।३।। भीमेनापि धृता मूर्धनि यत्पादाः स युधिष्ठिरः । वंशायेनेंदुना जीयात्स्वतुल्य इ
व निर्मितः ।।४।। परमारकूलोत्तंस: कंसजिन्महिमा नपः। श्रीभोजदेव इत्यासीन्नासीरक्रान्त-भूल (त)ल:
॥५॥ यद्यशश्चन्द्रिकोद्यों (यो)ते दिगुत्संगतरंगिते । द्विषन्नृपायशपुञ्जपुण्डरीकैनिमीलितम् ॥६॥ ततोऽभूद् उ
दयादित्यो नित्योत्साहैककौतुकि (की)। असाधारण-वीरश्रीर-श्रीहेतुविरोधिनाम् ॥७॥ महाकलहकल्पा
न्ते यस्योद्दामभिराश गैः । कति नोन्मूलितास्तुन्गा (ङ्गा) भूभृतः कटकोल्वणा :।।८।। तस्माच्छिन्नद्विषन्मा नरव
र्मा नरधिपः । धर्माभ्युद्धरणे धीमानभूत्सीमा महीभुजाम् ।।९।। प्रतिप्रभातं विप्रेभ्यो दत्तै मपदैः स्वयमनेकपदतां निन्ये धम्मो येनैकपादपि ॥१०॥ तस्याजनि यशोधर्मा पुनः क्षत्रियशेखरः । तस्मादजयव
आभूज्जयश्री-विश्रुतः सुतः ।।११।। तत्सूनुर्वी (वीर मू) द्धन्यो धन्योत्पत्तिरजायत । गुर्जरोच्छेदनिर्व्व (ब)न्धी विन्ध्यवर्मा महा
भुजः ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org